कांग्रेसदलेन प्रदेशस्य तथा सर्वेषां जनपदानां अध्यक्षानां घोषणा कृताः। गणेशः गोदियालः नवः प्रदेशाध्यक्षः निर्वाचितः अभवत्।
देहरादूनम्, 12 नवंबरमासः (हि.स.)। उत्तराखण्ड-कांग्रेस-समितेः संगठनात्मकं परिवर्तनं कृत्वा दलस्य गढवाल-कुमाऊं-प्रदेशयोः प्रगाढं प्रभावं धारयन्तं गणेशं गोदियालं प्रदेशाध्यक्षस्य दायित्वं समर्पितवती अस्ति। अस्य अतिरिक्तं प्रीतं सिंहं प्रचार-समित्याः अ
नव नियुक्त कांग्रेस प्रदेश अध्यक्ष गणेश गाेदियाल।


देहरादूनम्, 12 नवंबरमासः (हि.स.)। उत्तराखण्ड-कांग्रेस-समितेः संगठनात्मकं परिवर्तनं कृत्वा दलस्य गढवाल-कुमाऊं-प्रदेशयोः प्रगाढं प्रभावं धारयन्तं गणेशं गोदियालं प्रदेशाध्यक्षस्य दायित्वं समर्पितवती अस्ति। अस्य अतिरिक्तं प्रीतं सिंहं प्रचार-समित्याः अध्यक्षं च डॉ॰ हरकसिंहं रावतं निर्वाचन-व्यवस्थापन-समित्याः अध्यक्षं च नियुक्तवती। निवर्तमानः प्रदेशाध्यक्षः करणः माहरा दलस्य कार्यसमित्यां विशेषं आमन्त्रितसदस्यः नियुक्तः अभवत्। तेन सह कांग्रेसदलेन सर्वेषां जिलाध्यक्षानामपि घोषणाः कृताः। अखिलभारतीय-कांग्रेस-समितेः महासचिवः के॰ सी॰ वेणुगोपालः नवान् अध्यक्षान् नियुक्तवान्। एषा नियुक्तिः २०२७ तमे वर्षे विधानसभानिर्वाचनं दृष्ट्वा कृता इति मन्यते। यस्मिन् दलस्य प्राधान्यता संगठनं भूमिसम्बद्धं कर्तुम्, पुरातनान् मतभेदान् च शमयितुं अस्ति। करणं माहरं कार्यसमित्यां विशेषसदस्यत्वेन नियुक्त्वा सन्मानपूर्वकं विदायां दत्तवती।

नवनियुक्तः प्रदेशाध्यक्षः गणेशः गोदियालः कांग्रेसकार्यकर्तृभ्यः सह सामान्यजनमानसे अपि गाढं विश्वासं धारयति। सः संगठनस्य अन्तः सूक्ष्मदर्शी च सर्वैः स्वीकृतः च। प्रीतं सिंहः संगठनजनसंपर्कयोः दीर्घानुभवयुक्तः अस्ति, हरकसिंहः रावतः च क्षेत्रे सक्रियः पुरातनकांग्रेस-भारतीयजनतादलयोः समीकरणानि अवगच्छन् मन्यते।

जिलाध्यक्षानां नियुक्तिः—

अल्मोड़ा–भूपेन्द्रः सिंहः भोजः, बागेश्वर–अर्जुनः चन्दः भट्टः, चमोली–सुरेशः डिमरी, चंपावत–चिरागः सिंहः फर्त्यालः, देहरादूनमहानगर–डॉ॰ जसविन्दरः सिंहः गोगी।

हल्द्वानीनगरम्–गोविन्दः सिंहः बिष्टः, काशीपुर–अल्का पालः, रुद्रपुर–ममता रानी, देवप्रयाग–उत्तमः सिंहः असवालः, डीडीहाट्–मनोहरः सिंहः टोलियः।

हरिद्वारग्रामीणम्–बालेश्वरः, हरिद्वारनगरम्–अमनः गर्गः, कोटद्वारग्रामीणम्–विकासः नेगी, कोटद्वारनगरम्–मीना देवी। नैनीतालम्–राहुलः छिम्वालः, पछवादूनम्–संजयः किशोरः, परवादूनम्–मोहितः उनियालः, पौड़ी–विनोदः सिंहः नेगी। पिथौरागढः–मुकेशः पन्तः, पुरोला–दिनेशः चौहानः, रानीखेत्–दीपकः किरोलः, रुड़की–फुरकानः अहमदः, रुड़कीनगरम्–राजेन्द्रः कुमारः।

रुद्रप्रयाग–कुलदीपः कण्डारी, टिहरी–मुरारीलालः खण्डवालः, उधमसिंहनगर–हिमांशुः गाबा, उत्तरकाशी–प्रदीपः सिंहः रावतः इत्येते अध्यक्षाः नियुक्ताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani