Enter your Email Address to subscribe to our newsletters

भाेपालम्, 2 नवंबरमासः (हि.स.)।
मध्यप्रदेशस्य राजधानीनगरं भोपालम् अद्य रविवासरे विद्युत्–संविदाकर्मिणां नियमितीकरण–अभियाचना प्रति दृष्ट्वा महतः प्रदर्शनस्य साक्षी भविष्यति। अम्बेडकर–मैदानस्थले पञ्चपञ्चाशद्–जनपदस्य सहस्रशः कर्मचारीः समागच्छन्ति। त्रैमासपूर्वं एव नियमितीकरण–प्रस्तावः सर्वकारः समर्पितः आसीत्, किन्तु तस्मिन् विषयेषु श्रवणं न जातम् इति कारणेन कर्मिणां मध्ये आक्रोशः उत्पन्नः अस्ति।
यूनाइटेड फोरम फॉर पावर एम्प्लॉयीज् एण्ड इंजीनियर्स्–सङ्घटनस्य राज्यमाध्यमप्रभारी लोकेन्द्रश्रीवास्तवः उक्तवान् यत् — “राज्यस्य पञ्चपञ्चाशद्–जिलानां कलेक्टर, मन्त्री, सांसद, विधायक–जनानां समीपे नियमितीकरण–प्रस्तावः प्रेषितः आसीत्, तथापि तस्मिन् किमपि निर्णयः नाभवत्। अतः सर्वे कर्मिणः अद्य मुख्यमन्त्रि–ध्यानाकर्षण–कार्यक्रमं कुर्वन्ति।” तस्मात् ज्ञायते यत् पञ्चसहस्रं संविदा–कर्मिणः नियमितीकरणं याचन्ते। तेषां मागः अस्ति — “नूतन–नियुक्तीनाम् आरम्भात् पूर्वं परीक्षा–विना एव दीर्घकालं सेवारतान् संविदाकर्मिणः नियमित–रूपेण स्वीकृत्यन्ताम्।” कर्मिणः वदन्ति यत् बहवः जनाः वर्षशः विभागे सेवायां कार्यरताः सन्ति, यथासम्मतपरीक्षासाक्षात्कारप्रक्रियया नियुक्ताः अपि सन्ति। अधुना विद्युत्–विभागेन स्वीकृतानि नूतननियमितपदस्थानि ४९,२६३ सन्ति — तेषु प्रथमं पञ्चसहस्रं संविदाकर्मिणः नियमितीकरणस्य पात्राः स्युः इति तेषाम् आग्रहः अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता