Enter your Email Address to subscribe to our newsletters

द्विसहस्रं विमानाणु “अभ्युदयमध्यप्रदेशस्य अद्भुतं यात्रामार्गं दर्शयामासुः, आकाशे च “जय जवान्, जय किसान्, जय विज्ञान, जय अनुसंधान” इति घोषः प्रतिनिनाद।
भोपालम् 02 नवम्बरमासः (हि.स.)।मध्यप्रदेशस्थापनादिवसस्य सायंकाले राजधानीभोपालनगरस्य नभः तन्त्रज्ञानस्य, संस्कृतेः, सृजनशक्तेः च अद्भुतसंयोगस्य साक्षी अभवत्। लाल-परेड-ग्राउण्ड इत्यत्र आयोजिते “अभ्युदयमध्यप्रदेश”नाम्नि उत्सवे भव्यं विमानाणुप्रदर्शनं सम्पन्नम्, यस्मिन् राज्यस्य गौरवपूर्णविरासततः आरभ्य आधुनिकविकासयात्रायाः पर्यन्तं सम्पूर्णदृश्यमेकत्र प्रदर्शितम्।
सायं सप्तवादनसमये आरब्धं एतत् प्रदर्शनं केवलं पञ्चदशनिवेशान्तराले एव सहस्रशः दर्शकान् मोहितवद्भूतवद् अकरोत्। “विरासततः विकासाय” इत्यस्मिन् विषयाधारे स्थापितं एतत् कार्यक्रमं मध्यप्रदेशस्य आत्मानं नभसि प्रतिमाकृत्य ददर्श। परम्पराप्रगतिनवोन्मेषाणां च सम्मिलनं यत् जातम्, तत् सर्वेषां दर्शकानां हृदये गौरव–उत्साहयोः प्रवाहं सञ्जनयामास। विशेषतया उल्लेखनीयं यत्—मध्यप्रदेशे प्रथमवारं द्विसहस्रम् विमानाणुनाम् एकत्रैव उपयोगः कस्यचित् आयोजनस्य कृते जातः। प्रदर्शनस्य आरम्भे विमानाणुभिः निर्मितानि दृश्यरूपाणि दर्शकान् रोमाञ्चितान् अकुर्वन्। प्रथमं भारतस्य नकाशारूपं निर्मितम्, यस्मिन् मध्यप्रदेशः ‘देशस्य हृदय’ इत्युपलक्षितः। ततः प्रदेशस्य पञ्चपञ्चाशत् जनपदानां चित्रांकनं जातम्, येन भौगोलिकसांस्कृतिकविविधता प्रकाशिता। अनन्तरं यन्त्रपक्षिभिः प्रधानमन्त्रिणः नरेन्द्रमोदिनः, मुख्यमन्त्रिणः डॉ. मोहनयादवस्य च आकृतयः आकीर्णाः, याः “विकसितभारतं 2047” इत्यस्य दृष्टिं “अभ्युदयमध्यप्रदेशं 2047” इत्यस्य लक्ष्यम् इति सङ्गच्छन्तीव दृष्टाः। अनन्तरं यदा आकाशे सूर्योदयस्य दृश्यं स्फुरितम्, तदा यन्त्रपक्षिभिः सुवर्णवर्णैः “अभ्युदयमध्यप्रदेशः 2047” इति शब्दाः आकाशे लिखिताः, येन सम्पूर्णं वातावरणं आशाभरितम् ऊर्जायुतं च अभवत्।
विमानाणुदर्शनस्य अतीव मनोहरः भागः आसीत्—महाकालमन्दिरस्य च शिवलिङ्गस्य च आरतीदर्शनम्। सहस्रदीपैः निर्मितानि एतानि प्रतीकानि भोपालस्य आकाशे उज्जयिन्याः आध्यात्मिकप्रभाम् इव वितरन्ति स्म। ततः लोककलानां, मण्डनचित्राणां, जनजातिप्रतीकानां च रूपाणि प्रकटितानि, येभ्यः प्रदेशस्य लोकसंस्कृतेः गाम्भीर्यं प्रतिपन्नम्। वनभूमेः प्रतीकः सिंहपोतनं (बाघस्य कूदानम्), कृषिक्षेत्रदृश्यं, सिंचनव्यवस्था च, उद्योगचिह्नानि च—एते सर्वे सन्देशं ददुः यत् राज्यं परम्परां परित्यज्य आधुनिकविकासमार्गे दृढतया गच्छति। विकासस्य उड्डयनम्; मेट्रो, राजमार्गः विज्ञानस्य च सङ्गमः।
अनन्तरभागे नाट्यस्य विमानाणुयानैः राजमार्गस्य, मेट्रोयानस्य, विमानस्य च सजीवचित्रणं कृतम्। तद् दृश्यं राज्यस्य तीव्रगत्याः अधिष्ठानविकासस्य च प्रतीकं आसीत्। तेन सह “जय जवान, जय किसान, जय विज्ञान, जय अनुसंधान” इति संदेशः समग्रे नभसि प्रकाशितः, येन दर्शकानां चेतसि गौरवभावना देशभक्तिश्च प्रबुद्धा।
विमानाणुयाननिर्मितया “वेधशाला” नाम्ना दृश्येन च “अलौकिकसिंहस्थ २०२८” इति चित्रेण च कार्यक्रमस्य आध्यात्मिकवैज्ञानिकदृष्ट्योः समन्वयः साकारितः। अन्ते च “अभ्युदयमध्यप्रदेश” इति भव्यं जनं निर्मिते सति, सम्पूर्णं नभः करतलेध्वनिभिः गर्जितम् इव अभवत्। कार्यक्रमस्थानात् तस्य कार्यक्रमस्य प्रत्यक्षप्रसारणं सर्वत्र राज्ये सम्पन्नम्, येन लक्षाधिकाः जनाः गृह एव दृश्यसौन्दर्यस्य आनन्दम् अनुभूतवन्तः। लालपरेड्भूमिः दीपप्रभया उत्सवेन च केन्द्रं जातम्। सर्वम् आयोजनस्थानं मनोहरदीपप्रभाभिः अलङ्कारेण च प्रकाशितम् आसीत्। मञ्चे पारम्परिकनृत्यानि, लोकगीतानि, प्रादेशिकविविधलोकसंस्कृतयः च प्रदर्शिताः।
राज्यस्थापनादिनस्य अस्य आयोजनस्य माध्यमेन केवलं तन्त्रज्ञानविचित्रता न प्रदर्शिता,
अपि तु प्रदेशस्य सांस्कृतिकगौरवस्य आत्मविश्वासस्य च नूतनं शिखरं प्राप्तम्। लालपरेड्भूमौ उपस्थितसहस्रशो जनाः अवदन्— अयं सन्ध्याकालः मध्यप्रदेशस्य इतिहासे ‘विरासततः विकासपर्यन्तं’ यात्रायाः प्रतीकः अभवत् इति।
विमानाणुयानानन्तरं यः श्रीकृष्णचरित्रस्य मोहकप्रदर्शनं जातम्, तदेव सहस्रशो दर्शकान् भावविभोरान् कृतवान्।केषाञ्चन दर्शकानां नेत्रेभ्यः अश्रूणि अपि प्रपतनानि दृष्टानि।
तत्र एव गायकः जुबिन् नौटियाल् इत्याख्यः अन्तपर्यन्तं स्वगीतैः जनान् मोहयित्वा स्थितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता