Enter your Email Address to subscribe to our newsletters
भोपालम्, 27 फरवरीमासः (हि.स.)। भोपालम्, २७ फरवरीमासः (हि.स.)। मुख्यमंत्री डॉ. मोहनयादवः अद्य (गुरुवासरे) सतनाजनपदस्य प्रवासे भविष्यति। सः अत्र चित्रकूटे दीनदयालशोधनसंस्थानस्य उद्यमिता विद्यापीठपरिसरे राष्ट्रऋषेः नानाजी-देशमुखस्य 15वीं पुण्यस्मरणोत्सवे भागं ग्रहीष्यति।
निर्धारित-कार्यक्रमानुसारस्य, मुख्यमंत्री डॉ. यादव खजुराहोतः उदग्रयानं 1:30 वादने प्रस्थित्य 2 वादने वायुविमानावरोहणस्थलम् उद्यमिता-परिसर-चित्रकूटे आगमिष्यति। मुख्यमंत्री डॉ. यादव 2:45 वादने केन्द्रीयगृहमन्त्रिणः अमितशाहस्य सहितं स्थानिककार्यक्रमेषु भागं ग्रहीष्यति, ततः सायं 4:20 वादने वायुविमानावरोहणस्थलं चित्रकूटात् खजुराहों प्रति गमिष्यति।
उपमुख्यमंत्री शुक्लः अद्य चित्रकूटम् आगमिष्यति
उपमुख्यमंत्री राजेन्द्र शुक्लः अद्य प्रातः 11 वादने रीवातः चित्रकूटं सतना जनपदस्य प्रति प्रस्थित्य गमिष्यति। ततः उपमुख्यमंत्री शुक्लः 1:30 वादने चित्रकूटे परमपूज्य-नानाजी-देशमुखस्य पुण्यस्मरणोत्सवे भागं ग्रहीष्यति। सः सायं 4:20 वादने मुख्यमन्त्रिणा सह उदग्रयानेन/विमानेन चित्रकूटात् भोपालं प्रति प्रस्थित्य गमिष्यति।
राज्यमन्त्री दिलीप जायसवालः अद्य चित्रकूटम् आगमिष्यति
प्रदेशस्य कुटीरग्रामोद्योगराज्यमन्त्री (स्वतन्त्रप्रभारः) दिलीप-जायसवालः अद्य 1 वादने चित्रकूटे सतना-जनपदस्य प्रति आगमिष्यति। सः 2:30 वादने दीनदयाल-उद्यमिता विद्यापीठे चित्रकूटे भारतरत्न-राष्ट्रऋषेः नानाजी-देशमुखस्य 15वीं पुण्यस्मरणोत्सवं गमिष्यति। ततः सायं 4:30 वादने सतनाम् प्रति प्रस्थित्य गमिष्यति। राज्यमंत्री रात्रौ 8:50 वादने रेवांचल एक्सप्रेसयानेन भोपालं प्रति गमिष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA