मुख्यमन्त्री डॉ. मोहनयादवः अद्य चित्रकूटप्रवासे अस्ति
भोपालम्, 27 फरवरीमासः (हि.स.)। भोपालम्, २७ फरवरीमासः (हि.स.)। मुख्यमंत्री डॉ. मोहनयादवः अद्य (गुरुवासरे) सतनाजनपदस्य प्रवासे भविष्यति। सः अत्र चित्रकूटे दीनदयालशोधनसंस्थानस्य उद्यमिता विद्यापीठपरिसरे राष्ट्रऋषेः नानाजी-देशमुखस्य 15वीं पुण्यस्मरणोत्सव
सीएम मोहन यादव


भोपालम्, 27 फरवरीमासः (हि.स.)। भोपालम्, २७ फरवरीमासः (हि.स.)। मुख्यमंत्री डॉ. मोहनयादवः अद्य (गुरुवासरे) सतनाजनपदस्य प्रवासे भविष्यति। सः अत्र चित्रकूटे दीनदयालशोधनसंस्थानस्य उद्यमिता विद्यापीठपरिसरे राष्ट्रऋषेः नानाजी-देशमुखस्य 15वीं पुण्यस्मरणोत्सवे भागं ग्रहीष्यति।

निर्धारित-कार्यक्रमानुसारस्य, मुख्यमंत्री डॉ. यादव खजुराहोतः उदग्रयानं 1:30 वादने प्रस्थित्य 2 वादने वायुविमानावरोहणस्थलम् उद्यमिता-परिसर-चित्रकूटे आगमिष्यति। मुख्यमंत्री डॉ. यादव 2:45 वादने केन्द्रीयगृहमन्त्रिणः अमितशाहस्य सहितं स्थानिककार्यक्रमेषु भागं ग्रहीष्यति, ततः सायं 4:20 वादने वायुविमानावरोहणस्थलं चित्रकूटात् खजुराहों प्रति गमिष्यति।

उपमुख्यमंत्री शुक्लः अद्य चित्रकूटम् आगमिष्यति

उपमुख्यमंत्री राजेन्द्र शुक्लः अद्य प्रातः 11 वादने रीवातः चित्रकूटं सतना जनपदस्य प्रति प्रस्थित्य गमिष्यति। ततः उपमुख्यमंत्री शुक्लः 1:30 वादने चित्रकूटे परमपूज्य-नानाजी-देशमुखस्य पुण्यस्मरणोत्सवे भागं ग्रहीष्यति। सः सायं 4:20 वादने मुख्यमन्त्रिणा सह उदग्रयानेन/विमानेन चित्रकूटात् भोपालं प्रति प्रस्थित्य गमिष्यति।

राज्यमन्त्री दिलीप जायसवालः अद्य चित्रकूटम् आगमिष्यति

प्रदेशस्य कुटीरग्रामोद्योगराज्यमन्त्री (स्वतन्त्रप्रभारः) दिलीप-जायसवालः अद्य 1 वादने चित्रकूटे सतना-जनपदस्य प्रति आगमिष्यति। सः 2:30 वादने दीनदयाल-उद्यमिता विद्यापीठे चित्रकूटे भारतरत्न-राष्ट्रऋषेः नानाजी-देशमुखस्य 15वीं पुण्यस्मरणोत्सवं गमिष्यति। ततः सायं 4:30 वादने सतनाम् प्रति प्रस्थित्य गमिष्यति। राज्यमंत्री रात्रौ 8:50 वादने रेवांचल एक्सप्रेसयानेन भोपालं प्रति गमिष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA