राजस्थाने वातावरणं परिवर्तितम्, 6 जिल्लासु वृष्टिसङ्केतः
जयपुरम्, 27 फरवरीमासः (हि.स.)।राजस्थाने वातावरणस्य स्वरूपं परिवर्तनं प्रारब्धम् अस्ति। राज्यस्य षट् जिल्हेषु वज्रपातस्य, वर्षायाः च पीतसचेतना सूचिता अस्ति। मार्चमासस्य प्रथमदिनपर्यन्तं बह्वीषु नगरेषु मौसमस्य परिवर्तनं भविष्यति, मेघगर्जनेन सह लघुवृष्ट
बादल फाइल फोटो


जयपुरम्, 27 फरवरीमासः (हि.स.)।राजस्थाने वातावरणस्य स्वरूपं परिवर्तनं प्रारब्धम् अस्ति। राज्यस्य षट् जिल्हेषु वज्रपातस्य, वर्षायाः च पीतसचेतना सूचिता अस्ति। मार्चमासस्य प्रथमदिनपर्यन्तं बह्वीषु नगरेषु मौसमस्य परिवर्तनं भविष्यति, मेघगर्जनेन सह लघुवृष्टिः अपि भवितुम् अर्हति । जयपुर-वातावरण-केन्द्रस्य निदेशकस्य राधेश्याम-शर्मा-महोदयस्य मते पश्चिम-उपद्रवस्य प्रभावात् आगामिदिनेषु वायव्य-उत्तर-राजस्थानेषु लघुवृष्टेः सम्भावना वर्तते। बीकानेर, गंगानगर, हनुमानगढ, चूरु, झुनझुनू, सीकर इत्येतयोः कृते 28 फरवरी दिनाङ्के पीत-सचेतना जारीकृता अस्ति । अपरं तु फेब्रुवरीमासे एव तापस्य प्रभावः प्रदर्शयितुं आरब्धः अस्ति । जयपुरसहितेषु अनेकेषु नगरेषु बुधवासरे अधिकतमं तापमानं 1 तः 4 डिग्री सेल्सियसपर्यन्तं वर्धितम्। पाश्चात्यवायुस्य प्रभावात् 36 अंशं अतिक्रमितुं आरब्धम् अस्ति । दिवा सह रात्रौ तापमानमपि वर्धयितुं आरब्धम् अस्ति । अलवर, उदयपुर, बरन, डुङ्गरपुर, सिरोही, करौली, माउण्ट् आबू, पाली च विहाय राज्यस्य अधिकांशनगरेषु न्यूनतमं तापमानं 15 डिग्री सेल्सियसतः उपरि एव तिष्ठति । राजस्थानस्य विभिन्ननगरेषु तापमानस्य उतार-चढावः निरन्तरं वर्तते । 26 फरवरी दिनाङ्के राज्यस्य सर्वोच्चतापमानं जालोरे 36.3 डिग्री सेल्सियस्, डुङ्गरपुरनगरे सर्वाधिकं न्यूनतमं तापमानं 9.1 डिग्री सेल्सियस् इति ज्ञातम् । जयपुरस्य अधिकतमं तापमानं 31.2 डिग्री, न्यूनतमं 18.7 डिग्री सेल्सियस् इति ज्ञातम् । कोटा-सिकर-नगरयोः अधिकतमं तापमानं 31.5 डिग्री, उदयपुर-नगरे तु 33 डिग्री यावत् आसीत् । पश्चिमे राजस्थाने तापस्य प्रभावः अधिकः दृश्यते स्म । जैसलमेरनगरे अधिकतमं तापमानं 34.6 डिग्री, जोधपुरनगरे 35.4 डिग्री, बार्मेरनगरे 34.9 डिग्री सेल्सियसः च अभवत् । बीकानेर्-चुरु-नगरयोः अधिकतमं तापमानं 32 डिग्री सेल्सियसः, न्यूनतमं तु क्रमशः 15.6, 19.8 डिग्री सेल्सियसः च अभवत् । उत्तरराजस्थानस्य गंगानगरे अधिकतमं तापमानं 28 डिग्री न्यूनतमं च 17 डिग्री, नागौरनगरे दिवसस्य तापमानं 34.3 डिग्री, रात्रौ च 19 डिग्री सेल्सियसः अभवत् राज्यस्य एकमात्रं पर्वतस्थानकं माउण्ट् आबू-पर्वते अधिकतमं तापमानं 26 डिग्री, न्यूनतमं 10.8 डिग्री सेल्सियस च अभवत् ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA