Enter your Email Address to subscribe to our newsletters
रायपुरम् , 27 फ़रवरीमासः (हि.स.)।मुख्यमन्त्री विष्णुदेव सायः ऐतिहासिकवीरगाथा आधारितं हिन्दीचलच्चित्रं 'छवा' इति राज्ये करमुक्तं घोषयितुं घोषितवान्। बुधवासरे रात्रौ राजिमकुम्भस्य आयोजनानन्तरं मीडियाभिः सह चर्चायां सः एतां घोषणां कृतवान्। मुख्यमन्त्रिणा सायेन उक्तं यत्, छत्तीसगढस्य जनान् देशस्य गौरवपूर्ण-इतिहासेन सह सम्बद्धं कर्तुं, युवानां पीढौ देशभक्ति-शौर्यस्य भावनां जागृतुं च उद्देश्यं कृत्वा छवा-चलच्चित्रस्य कर-मुक्तीकरणस्य निर्णयः कृतः अस्ति । मुख्यमन्त्री साई उक्तवान् यत् 'छवा' केवलं चलच्चित्रं न अपितु ऐतिहासिकपरम्पराणां, वीरतायाः, आत्मसम्मानस्य च गाथा अस्ति यत् प्रत्येकं नागरिकं द्रष्टव्यम्। सः अवदत् यत् एतत् चलच्चित्रं युवानां प्रेरणादास्यति, छत्रपतिसम्भाजीमहाराजस्य शौर्यं, त्यागं, नेतृत्वं च व्यापकरूपेण प्रस्तुतं करिष्यति। मुख्यमन्त्री साई इत्यस्य एषः निर्णयः राज्यस्य सिनेमागृहेषु चलच्चित्रं द्रष्टुम् इच्छन्तीनां प्रेक्षकाणां मूल्यराहतं प्रदास्यति, येन अधिकाधिकाः जनाः तत् द्रष्टुं शक्नुवन्ति, भारतीय-इतिहासस्य समृद्धविरासतां च प्रेरिताः भवेयुः |. उल्लेखनीयं यत् एतत् चलच्चित्रं छत्रपतिशिवाजीमहाराजस्य पुत्रस्य छत्रपतिसंभाजीमहाराजस्य जीवने आधारितम् अस्ति, यः मुगलादिभिः आक्रमणकारिभिः सह युद्धं कुर्वन् स्वस्य अदम्यसाहसस्य, सामरिककौशलस्य, त्यागस्य च अमरगाथां लिखितवान् । तस्य अदम्यशौर्यं त्यागं च सजीवं कृत्वा देशभक्तेः भावनां सुदृढं करोति इति चलच्चित्रम् । मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः एतादृशानां चलच्चित्राणां प्रचारार्थं प्रतिबद्धः अस्ति ये समाजं प्रेरयन्ति, सांस्कृतिकचेतनां च जागृतयन्ति। मुख्यमन्त्री उक्तवान् यत् छत्तीसगढ-सर्वकारः ऐतिहासिक-सांस्कृतिक-देशभक्ति-चलच्चित्रेभ्यः निरन्तरं प्रोत्साहयिष्यति, येन अस्माकं भावी-पीढयः स्वस्य गौरवपूर्ण-अतीतेन सह सम्बद्धाः एव तिष्ठन्ति |. मुख्यमन्त्री विष्णुदेव साई छत्तीसगढस्य जनान् विशेषतया युवानां कृते आह्वानं कृतवान् यत् ते एतत् चलच्चित्रं पश्यन्तु, भारतीय-इतिहासस्य तानि स्वर्ण-पृष्ठानि अवगन्तुं च ये अद्यत्वे अपि अस्माकं जीवनाय दिशं ददति।
हिन्दुस्थान समाचार / ANSHU GUPTA