Enter your Email Address to subscribe to our newsletters
जयपुरम्, 27 फरवरीमासः (हि.स.)।काङ्ग्रेसविधायकाः गुरुवासरे विधानसभाकार्यवाहीनां बहिष्कारं निरन्तरं कृत्वा परिसरात् बहिः शिबिरं कृतवन्तः। तस्य अनुपस्थितौ प्रश्नघण्टायाः कार्यवाही प्रचलति। उपमुख्यमन्त्री दियाकुमारी अद्य बजटविमर्शस्य उत्तरं दास्यति, अस्मिन् काले च अनेकानि घोषणानि कर्तुं शक्नोति। विधायकैः उद्धृताः क्षेत्रीयमागधाः अपि बजटचर्चायां समाविष्टाः भवितुम् अर्हन्ति। परन्तु काङ्ग्रेसविधायकानां विरोधः अद्यापि प्रचलति, ते अद्य अपि विधानसभायाः द्वारे धरणं उपविशन्ति, यथा मंगलवासरे। विधानसभायाः बहिः वदन् पूर्वमुख्यमन्त्री अशोकगहलोट् सर्वकारे वादवादस्य आरोपं कृत्वा अवदत् यत् सर्वकारेण स्वस्य दम्भं त्यक्त्वा गतिरोधस्य समाधानार्थं अग्रे आगच्छेत्। सः अवदत् यत् यदा काङ्ग्रेसस्य प्रदेशाध्यक्षः गोविन्दसिंहदोतासारा विधानसभासभागृहं अपि खेदं प्रकटयितुं गतः तदा सर्वकारेण संवादाय अग्रे आगच्छेत्। उल्लेखनीयं यत् गतशुक्रवासरात् आरभ्य गतिरोधस्य स्थितिः अस्ति, यदा काङ्ग्रेसविधायकाः इन्दिरागान्धीविषये मन्त्री अविनाशगहलोतस्य टिप्पण्याः अनन्तरं विरोधं कृतवन्तः। अधुना यावत् सहमतिः नास्ति इति कारणतः विपक्षनेता टिकराम जूली राजस्वविमर्शे भाषणं करिष्यति वा न वा इति स्पष्टं नास्ति। यदि गतिरोधः निरन्तरं भवति तर्हि वित्तमन्त्री काङ्ग्रेसविधायकानां अनुपस्थितौ सर्वकारस्य पक्षतः बजटविमर्शस्य प्रतिक्रियां दास्यति, यत् राजस्थानविधानसभायाः इतिहासे दुर्लभा स्थितिः भविष्यति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA