Enter your Email Address to subscribe to our newsletters
सिलीगुड़ी, 27 फरवरीमासः (हि. स.)।शंकर घोषः गुरुवासरे विधायकविकासकोषात् भारतनगर तरुणतीर्थक्लबस्य क्रीडाङ्गणे कृतस्य फेन्सिङ्गस्य उद्घाटनं कृतवान्। 10 लक्षरूप्यकाणां व्ययेन क्रीडाङ्गणे असिक्रीडनं कृतम् अस्ति । दीर्घकालं यावत् क्रीडाङ्गणं उद्घाटितं भवति इति कारणेन आयोजकानाम् विभिन्नसमस्यानां सामना कर्तव्यः इति कथ्यते । अत एव सः गदया वेष्टनीकरणाय प्रस्तावितः । प्रस्तावः प्राप्तस्य अनन्तरं सिलीगुरीनगरस्य शंकरघोषः स्वस्य विधायकनिधितः 10 लक्षरूप्यकाणां योगदानं दत्तवान् ।विधायकः शंकरघोषः अवदत् यत् वयं बाल्यकालात् एव अत्र क्रीडन्तः वर्धिताः। क्रीडाङ्गणं उद्घाटितम् आसीत् । यस्य विषये क्लब सदस्यैः मम कृते वेष्टननिर्माणं प्रस्तावितं आसीत्। पश्चात् विधायककोषात् सिलिगुरी-जलपैगुरीविकासप्राधिकरणाय क्रीडाङ्गणस्य वेष्टनार्थं धनं विनियोजितम्। तदनन्तरं एसजेडीए इत्यनेन तस्य निर्माणं कृतम् ।
हिन्दुस्थान समाचार / ANSHU GUPTA