Enter your Email Address to subscribe to our newsletters
डोडा, 27 फरवरीमासः (हि.स.)।गुरुवासरे डोडाजिल्लायाः ज़ीरो-मोर्-समीपे ईको-वाहनं मार्गात् स्खलितं कृत्वा प्रायः 15-20 पादपर्यन्तं अधः पतित्वा पञ्च यात्रिकाः घातिताः। अधिकारिणः अवदन् यत् जेके०६सी-1947 इति इको वाहनम् जीरो टर्न् इत्यस्य समीपे मार्गात् स्खलितं कृत्वा प्रायः 15-20 पादपर्यन्तं अधः पतितम्। यानं चिरातः ठथरीं प्रति गच्छति स्म यदा दुर्घटना अभवत्। अधिकारी अवदत् यत् आहतानाम् उपचारार्थं पीएचसी ठथरीनगरं नीतः अस्ति। स्थानीयपुलिसः अस्य विषयस्य अन्वेषणं कुर्वती अस्ति, विस्तृतसूचना च प्रतीक्षिता अस्ति। मार्गः उद्घाटितः अस्ति, एतावता स्थितिः सामान्या अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA