Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 27 फरवरीमासः (हि.स.)।उत्तराखण्डे वनअग्निप्रकोपं निवारयितुं स्थानीयजनानाम् आजीविकायाः प्रवर्धनार्थं च राज्यसर्वकारेण पाइनवृक्षस्य (पिरुलस्य) संग्रहणस्य दरं प्रतिकिलोग्रामं 3रुप्यकात् 10 रुप्यकाणि प्रतिकिलोग्रामं यावत् वर्धितम् अस्ति। सहसचिवः विक्रमसिंहयादवः अवदत् यत् चूरासङ्ग्रहार्थं प्रतिकिलो 10 रुप्यकाणि निर्धारितानि सन्ति। एकतः एतेन पाइन-पिरुलस्य अधिकतमसङ्ग्रहे स्थानीयजनानाम् अधिकतमभागीदारी सुनिश्चिता भविष्यति अपरतः वनअग्निघटनानां निवारणे अपि स्थानीयजनानाम् सहकार्यं भविष्यति। ग्रामीणस्तरस्य अपि रोजगारसृजनं सम्भवं भविष्यति। तदतिरिक्तं पाइन-आरा-वृक्षात् जैव-इन्धन-उत्पादानाम् उत्पादनं प्रवर्धितं भविष्यति तथा च वनक्षेत्रेभ्यः ईंधन-भारस्य न्यूनीकरणेन वन-अग्नि-घटनानां न्यूनता भविष्यति देशस्य अन्तः वन-अग्नि-घटनानि मुख्यतया चीन-वनेषु भवन्ति । पिरुल् केवलं ग्रीष्मकाले एव वनपृष्ठे चीरवृक्षेभ्यः प्रचुररूपेण पतति । उत्तराखण्डस्य कुलवनक्षेत्रस्य प्रायः 15.25 प्रतिशतं भागं पाइन-वनक्षेत्रं भवति । चीरवनेषु वनवह्निः न भवतु इति सर्वकारेण पिरुलस्य मूल्यानि वर्धितानि।
हिन्दुस्थान समाचार / ANSHU GUPTA