Enter your Email Address to subscribe to our newsletters
शिमला, 27 फ़रवरीमासः (हि.स.)।हिमाचलप्रदेशे गतत्रयदिनानि यावत् उच्चोच्चक्षेत्रेषु निरन्तरहिमपातेन जीवने दुर्प्रभावः जातः। लहौल-स्पिति, किन्नौर, चम्बा इत्यासु जिल्लासु प्रचण्डहिमपातस्य कारणात् मार्गयानयानं स्थगितम् अस्ति । एतेषु मण्डलेषु 200 तः अधिकाः मार्गाः बन्दाः सन्ति, येन स्थानीयजनानाम् असुविधा अस्ति । लहौल-स्पिटी-जिल्लायां स्थितिः सर्वाधिकं दुर्गता अस्ति । एतावता अत्र सार्धत्रिपादपर्यन्तं हिमपातः अभवत्, येन अनेके ग्रामाः संचारात् विच्छिन्नाः सन्ति । लहौल-स्पिटी प्रशासनेन अद्य अर्थात् 27 फरवरी दिनाङ्के प्रचण्डहिमपातस्य कारणेन जिल्लायाः कीलाङ्ग, उदयपुर, काजा उपमण्डलेषु सर्वाणि शैक्षणिकसंस्थानि बन्दं कर्तुं आदेशः दत्तः। इदानीं वातावरणविभागेन आगामि 48 घण्टानां कृते नारङ्गवर्णीयसचेतना जारीकृता अस्ति, तत्र प्रचण्डहिमपातस्य वर्षस्य च पूर्वानुमानं कृतम् अस्ति। लहौल उपत्यका द्वितीयदिनं यावत् कटिता अस्ति, अटलसुरङ्गः बन्दः लहौल उपत्यकायां प्रचण्डहिमपातस्य कारणात् राष्ट्रियराजमार्गः-3 पिहितः अभवत्, यस्मात् कारणात् देशस्य शेषभागैः सह उपत्यकायाः मार्गसम्बन्धः सर्वथा कटितः अस्ति। अटलसुरङ्गः रोहताङ्गः अपि प्रचण्डहिमपातस्य कारणेन पिहितः अस्ति । अस्य कारणात् लहौल-मनाली-नगरयोः यातायातस्य बाधा अभवत् । लहौल-स्पिटी-प्रशासनेन जनानां कृते आह्वानं कृतम् यत् ते स्वगृहात् किमपि आवश्यकं कार्यं विना न निर्गत्य सुरक्षितस्थानेषु न तिष्ठन्तु। मार्गस्य पुनर्स्थापनार्थं प्रशासनेन निरन्तरप्रयत्नाः क्रियन्ते। किन्नौर-चम्बा-नगरयोः अपि हिमपातः अस्ति, शिमला-नगरे अपि च राज्यस्य अन्येषु उच्च-उच्च-क्षेत्रेषु हिमपातः निरन्तरं वर्तते । किन्नौरमण्डलस्य उच्चशिखरेषु व्यत्ययेन हिमपातः भवति, निम्नक्षेत्रेषु वर्षायां शीतस्य वृद्धिः अभवत् । चम्बामण्डले अपि हिमपातस्य कारणेन 30 मार्गाः बन्दाः अभवन् । किन्नौरनगरे अपि यातायातस्य प्रभावः अभवत् । राजधानी शिमलासहितस्य राज्यस्य निम्नक्षेत्रेषु गतरात्रौ निरन्तरं वर्षा भवति। शिमलामण्डलस्य चौपाल-चनशालयोः उच्चोच्चक्षेत्रेषु हिमपातः भवति । कुल्लूमण्डलस्य पर्यटननगरे मनालीनगरे वर्षा निरन्तरं वर्तते, सोलाङ्ग, मर्ही, रोहताङ्गदर्रे च प्रचण्डहिमपातः ज्ञातः अस्ति। विद्युत् जलप्रदायः बाधितः, शीतः वर्धितः राज्यस्य आदिवासीक्षेत्रेषु प्रचण्डहिमपातस्य वर्षस्य च कारणात् विद्युत् आपूर्तिः अपि दुर्बलतया प्रभाविता अस्ति। लहौल-स्पिटी-मण्डलस्य 90प्रतिशतं ग्रामेषु विद्युत् निष्क्रान्तम् अस्ति । तस्मिन् एव काले चम्बा-किन्नौर-नगरयोः अनेकस्थानेषु विद्युत्-प्रदायः बाधितः अस्ति । विद्युत्विभागस्य दलाः आपूर्तिं पुनः स्थापयितुं कार्यं कुर्वन्ति परन्तु निरन्तरं हिमपातः कार्ये बाधां जनयति। हिमपातवृष्ट्याः कारणात् तापमानस्य महती न्यूनता अभवत् । कीलाङ्ग्, कुकुमसेरी, ताबो इत्यादिषु न्यूनतमं तापमानं माइनस् डिग्रीपर्यन्तं गतं अस्ति । वर्धमानशीतस्य कारणेन जनाः समस्यानां सम्मुखीभवन्ति । नारङ्गस्य अलर्टः जारीकृतः, जनाः सावधानाः भवितुं परामर्शं दत्तवन्तः वातावरणविभागेन हिमाचलप्रदेशे आगामि 48 घण्टानां कृते संतरा अलर्टः जारीकृतः। विभागस्य अनुसारम् अद्य श्वः च अधिकेषु उच्छ्रायेषु प्रचण्डा हिमपातः, निम्नोच्चस्थानेषु च प्रचण्डवृष्टिः भवितुम् अर्हति । अनेन भूस्खलनस्य, हिमस्खलनस्य च जोखिमः वर्धितः अस्ति । अनावश्यकरूपेण यात्रां न कुर्वन्तु, सुरक्षितस्थानेषु च तिष्ठन्तु इति प्रशासनेन आह्वानं कृतम् अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA