बन्देले विद्युत्गामिनि तन्त्री भग्नेन स्थानीयरेलसेवा बाधिता, स्थानकेषु जनसमूह: वर्धितः
कोलकाता, 27 फरवरीमासः (हि.स.)। गुरुवासरे प्रातःकाले बण्डेलस्थानकस्य समीपे स्थानीयरेलयानस्य उपरि गच्छन् तारः भग्नः अभवत्। अस्याः घटनायाः कारणात् हावड़ा-बर्धमान-मुख्यरेखायां रेलयानस्य आवागमनं पूर्णतया स्थगितम् अभवत् । कार्यालयं गच्छन्तः यात्रिकाः महतीम
बन्देले विद्युत्गामिनि तन्त्री भग्नेन स्थानीयरेलसेवा बाधिता, स्थानकेषु जनसमूह: वर्धितः


कोलकाता, 27 फरवरीमासः (हि.स.)। गुरुवासरे प्रातःकाले बण्डेलस्थानकस्य समीपे स्थानीयरेलयानस्य उपरि गच्छन् तारः भग्नः अभवत्। अस्याः घटनायाः कारणात् हावड़ा-बर्धमान-मुख्यरेखायां रेलयानस्य आवागमनं पूर्णतया स्थगितम् अभवत् । कार्यालयं गच्छन्तः यात्रिकाः महतीम् असुविधाम् अनुभवन्ति स्म, हुगली, चन्दननगरं, चुचुरा, मङ्कुण्डुं, भद्रेश्वरम् इत्यादिषु स्टेशनेषु महती सम्मर्दः दृश्यते स्म । अद्य मुख्यमन्त्री ममता -बनर्जी इत्यस्याः जनसभा कोलकाता-नगरस्य नेता-इण्डोर-क्रीडाङ्गणे आयोजिता अस्ति ।

कथं दुर्घटना अभवत् ?रेलमार्गस्रोतानाम् अनुसारं यदा हावड़ा प्रति गच्छन् ३७८२४ डाउन बुर्डवान् स्थानीयः बाण्डेल-हूगली-स्थानकयोः मध्ये अभवत् तदा तस्य पैन्टोग्राफः अचानकं भग्नः अभवत्, यस्य कारणेन उपरि तारः क्षतिग्रस्तः अभवत् अस्य कारणात् रेलयानं तत्रैव स्थगितम्, सम्पूर्णे मार्गे विद्युत्प्रदायः अपि बाधिता अभवत् । अस्य कारणात् अन्ये बहवः स्थानीयाः रेलयानाः अपि विभिन्नेषु स्टेशनेषु अटन्ति स्म । घटनायाः अनन्तरं रेलप्रशासनेन घोषितं यत् एतस्य सेवायाः पुनर्स्थापनार्थं बहुकालं यावत् समयः भवितुं शक्नोति इति। एतेन व्याकुलाः यात्रिकाः रेलयानात् अवतीर्य बण्डेल-हुग्ली-नगरं प्रति गन्तुं प्रवृत्ताः । प्रातःकाले कार्यालयं गन्तुं दौर्गन्धेन, रेलयानानां अप्रचालनात् च यात्रिकाणां मध्ये आक्रोशः अपि वर्धितः अस्ति

ममताबनर्जी-सभायां गच्छतां समस्यानां सम्मुखिकरणं कुर्वन्तिअद्य मुख्यमन्त्री ममता बनर्जी इत्यस्याः महत्त्वपूर्णा सभा भविष्यति, यस्मिन् सहस्राणि श्रमिकाः भागं ग्रहीतुं स्वगृहात् निर्गताः आसन्। परन्तु बण्डेलरेखायां स्थानीयरेलयानानां बन्दीकरणात् तेषां बहु समस्याः अभवन् । अनेकेषां जनानां वैकल्पिकं यात्रासाधनं अन्वेष्टव्यम् आसीत् ।

रेलवे अधिकारिणां मौनम् अस्मिन् विषये पूर्वीयरेलमार्गस्य जनसम्पर्कपदाधिकारिणः दीप्तिमयदत्तस्य प्रतिक्रिया याचिता, परन्तु सः किमपि वक्तुं न अस्वीकृतवान् । सेवा पुनः कदा भविष्यति इति अपि सः स्पष्टं न कृतवान् । तस्मिन् एव काले रेलमार्गस्य तकनीकीदलेन स्थले 'निरीक्षणकारः' प्रेषितः, मरम्मतकार्यं च आरब्धम् अस्ति। यात्रिकाः आशां कुर्वन्ति यत् रेलवे यथाशीघ्रं सेवां पुनः स्थापयिष्यति येन ते गन्तव्यस्थानं प्राप्तुं अधिकं कष्टं न प्राप्नुयुः।

हिन्दुस्थान समाचार / ANSHU GUPTA