Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 27 फरवरीमासः (हि.स.)।गुवाहाटीनगरस्य लालमतीक्षेत्रे भयानकमार्गदुर्घटने एकस्य पुलिसाधिकारिणः मृतः। गुरुवासरे प्राप्तसूचनानुसारं ए एस-01AY-9101 इति वेगेन गच्छन् स्विफ्टकारः स्कूटरसवारस्य उपरि आघातं कृतवान्, अतः स्कूटरस्य पूर्णतया क्षतिः अभवत्, सवारस्य स्थले एव मृतः। मृतपुलिसपदाधिकारिणः बिरिन्चीकुमारदासः इति घोगरापारपुलिसस्थानके नियुक्तः सम्प्रति एकमासस्य अवकाशे आसीत् । प्रत्यक्षदर्शिनां मते स्कूटरयानारूढाः राष्ट्रियराजमार्गं लङ्घयन्ति स्म तदा एव दुर्घटना अभवत्। अपघातस्य अनन्तरं स्विफ्ट्-कारः नियन्त्रणात् बहिः गत्वा विभाजकं आहतवान्, परन्तु चालकः तस्मात् स्थानात् पलायितवान् । अस्मिन् स्थाने प्रायः दुर्घटनाः भवन्ति इति स्थानीयजनाः वदन्ति । पुलिसेन प्रकरणं पञ्जीकृत्य अन्वेषणं आरब्धम् अस्ति तथा च पलायितस्य कारचालकस्य अन्वेषणं प्रचलति।
हिन्दुस्थान समाचार / ANSHU GUPTA