Enter your Email Address to subscribe to our newsletters
जयपुरम्, 27 फरवरीमासः (हि.स.)।राजस्थान माध्यमिकशिक्षामण्डलस्य रीट-2024 परीक्षा गुरुवासरे आरब्धा। परीक्षायाः प्रथमदिने प्रथमपाले 4.61 लक्षं, द्वितीयपाले 5.41 लक्षं अभ्यर्थिनः पञ्जीकृताः । प्रथमपालिकपरीक्षायाः प्रवेशः प्रातः ९वादने बन्दः आसीत्। अस्मिन् समये प्रथमवारं परीक्षायां बायोमेट्रिक-प्रणाली, मुख-स्कैनिङ्ग-इत्येतयोः उपयोगः कृतः, येन परीक्षाकेन्द्रेषु कठोरपरीक्षणं जातम् । महिलानां आभूषणं, हस्ते बद्धानि सूत्राणि, अतिरिक्तानि बटनानि अपि निष्कासितानि आसन् । अजमेर-नगरस्य एकस्मिन् केन्द्रे एकस्याः महिला-अभ्यर्थिनः नासिका-पिनः न निष्क्रान्तः, अतः तस्याः उपरि पट्टिकां चिनोति एव तस्याः प्रवेशः दत्तः । सिकरनगरस्य एसके विद्यालयकेन्द्रे एकः अभ्यर्थी रेलयानस्य विलम्बस्य उल्लेखं कृत्वा प्रवेशं याचते स्म, परन्तु तस्य प्रवेशः न भवति स्म । जयपुरस्य डी.एन.विद्यालये अपि एकः महिला अभ्यर्थी विलम्बेन प्राप्तवती परन्तु प्रवेशं न दत्तवती। बीकानेर-नगरे अनेकेषु परीक्षाकेन्द्रेषु स्थितेषु आभूषण-मोबाईल-दुकानेषु महिला-अभ्यर्थिनः नासिका-कर्ण-आभूषणं कटयन्तः दृश्यन्ते स्म उल्लेखनीयं यत् रीट-2024 परीक्षायाः कृते कुलम् 14.29 लक्षं अभ्यर्थिनः आवेदनं कृतवन्तः। अस्मिन् स्तर-1 मध्ये 3.46लक्षं, स्तर-2 मध्ये 9.68 लक्षं, उभयस्तरस्य 1.14 लक्षं अभ्यर्थिनः च सन्ति । परीक्षायाः कृते राज्यस्य 41 मण्डलेषु 1731 परीक्षाकेन्द्राणि स्थापितानि सन्ति । परीक्षायां नकलं निवारयितुं डमी अभ्यर्थीनां च पहिचानाय अजमेरनगरे नियन्त्रणकक्षः स्थापितः अस्ति। प्रथमवारं कार्यान्वितस्य बायोमेट्रिकस्य, मुखपरिचयस्य च प्रणाल्याः कारणात् परीक्षाकेन्द्रेभ्यः बहिः दीर्घाः पङ्क्तयः दृष्टाः। जयपुरस्य हीरापुरानगरस्य डीएन पब्लिक स्कूलस्य बहिः छात्राणां विशालः भीडः एकत्रितः आसीत्। राजस्थान माध्यमिकशिक्षामण्डलस्य रीट-2024 परीक्षायाः अभ्यर्थीनां सुविधां मनसि कृत्वा रेलवे अनेकानि विशेषयानानि चालितवन्तः। एतानि रेलयानानि विभिन्ननगरात् जयपुरादिपरीक्षाकेन्द्राणि यावत् प्रचलन्ति। इदगाह आगरातः 64619 नम्बरं रेलयानं 27 फरवरी दिनाङ्के सायं 6:05 वादने प्रस्थास्यति, प्रातः 1:20 वादने जयपुरं गमिष्यति। तस्मिन् एव काले जयपुरतः 64620 नम्बरं रेलयानं 27, 28 फरवरी दिनाङ्के प्रातः ३ वादने प्रस्थाय प्रातः 9:25 वादने इद्गाह आगरानगरं गमिष्यति। इयं रेलयानं दौसा, बस्सी, खटीपुरा, गैटोर् जगतपुरा, गान्धीनगरजयपुर-स्थानकेषु स्थगयिष्यति । 04719 क्रमाङ्कः रेलयानं 27 फरवरी दिनाङ्के श्रीगंगानगरात् अपराह्णे 3:35 वादने प्रस्थास्यति, परदिने प्रातः 6:55 वादने दौराई (अजमेर)नगरं प्राप्स्यति। तस्मिन् एव काले 04720 नम्बरः रेलयानं दौरायतः 28 फेब्रुवरी दिनाङ्के अपराह्णे 1:35वादने प्रस्थास्यति, परदिने प्रातः 7:30 वादने श्रीगंगानगरं गमिष्यति। सादुलशहर, हनुमानगढ, नोहर, झुनझुनू, नवलगढ, सीकर, रिंगास, अजमेर इत्यादिषु अनेकेषु स्टेशनेषु एषा रेलयानं स्थगयिष्यति। अस्मिन् रेलयाने 10 द्वितीयश्रेणी, 4सामान्यवर्गः, 2 रक्षकप्रशिक्षकाः च समाविष्टाः कुलम् 16 प्रशिक्षकाः भविष्यन्ति । भरतपुरतः 04815 क्रमाङ्कः रेलयानं 26 फरवरी दिनाङ्के रात्रौ 10:00 वादने प्रस्थानम् अकरोत्, 27 फरवरी दिनाङ्के प्रातः 1:30 वादने जयपुरं प्राप्तवती। तस्मिन् एव काले 04816 क्रमाङ्कः रेलयानं जयपुरतः 27 फरवरी दिनाङ्के सायं 8:20 वादने प्रस्थास्यति, अपराह्णे 1:30 वादने भरतपुरं गमिष्यति। एषा रेलयाना खेरली, बन्दिकुई, दौसा, गांधीनगर जयपुर-स्थानकेषु स्थगयिष्यति । अस्मिन् कुलम् 12कोचः भविष्यन्ति यत्र 10सामान्यवर्गः, DEMU रेकस्य २ पावरकारकोचः च सन्ति । 04813 क्रमाङ्कः रेलयानं 27 फरवरी दिनाङ्के सायं 7वादने धेहरका बालाजी (जयपुर)तः प्रस्थाय परदिने प्रातः 4 वादने ग्वालियरं गमिष्यति। तस्मिन् एव काले 04814 संख्या रेलयानं 28 फरवरी दिनाङ्के प्रातः 8:30 वादने ग्वालियरतः प्रस्थास्यति, सायं 5:55 वादने धेहरका बालाजी (जयपुर)नगरं गमिष्यति। इयं रेलयाना जयपुर, गांधीनगर जयपुर, दौसा, बन्दिकुई, भरतपुर, आगरा कैन्ट्, ढोलपुर, मोरेना इत्यादिषु अनेकेषु स्टेशनेषु स्थगयिष्यति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA