कामपुरे ट्रेनयानस्य चक्रेण युवकस्य पादः छिन्नः
नगांवः (असमः), 27 फरवरीमासः (हि.स.)।कामरूपरेलस्थानके धावित्वा चलयानं आरुह्य गन्तुं प्रयतमानोऽपि एकः युवकः स्खलितः अभवत्, तस्य पादः रेलयानचक्रैः छिन्नः अभवत् । यमुनामुखनिवासी जलालुद्दीन इति युवकस्य परिचयः कृतः अस्ति। सः उत्तमचिकित्सायाः कृते नागांवनगर
कामपुरे ट्रेनयानस्य चक्रेण युवकस्य पादः छिन्नः


नगांवः (असमः), 27 फरवरीमासः (हि.स.)।कामरूपरेलस्थानके धावित्वा चलयानं आरुह्य गन्तुं प्रयतमानोऽपि एकः युवकः स्खलितः अभवत्, तस्य पादः रेलयानचक्रैः छिन्नः अभवत् । यमुनामुखनिवासी जलालुद्दीन इति युवकस्य परिचयः कृतः अस्ति। सः उत्तमचिकित्सायाः कृते नागांवनगरं प्रेषितः इति गुरुवासरे पुलिसैः उक्तम्। एषः दुर्घटना तदा अभवत् यदा युवकः यमुनामुखं गन्तुं उपरङ्गिया एक्स्प्रेस्-याने आरुह्य गन्तुं प्रयतमानोऽभवत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA