मध्‍य प्रदेशे मार्चमासः प्रथमे सप्ताहे वृष्टिः सम्भवति, पुनः वर्धिष्यते ऊष्णता
भोपालः, 27 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य मौसमस्य उतार-चढावः निरन्तरं वर्तते। गतदिनेभ्यः दिवसस्य तापमानं वर्धितम् अस्ति । यद्यपि रात्रौ किञ्चित् शीतं भवति। अधुना मार्चमासस्य प्रथमसप्ताहे मध्यप्रदेशस्य वायव्यभागे लघुवृष्टेः सम्भावना वर्तते। मौसमविभाग
मौसम (फाइल फोटो)


भोपालः, 27 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य मौसमस्य उतार-चढावः निरन्तरं वर्तते। गतदिनेभ्यः दिवसस्य तापमानं वर्धितम् अस्ति । यद्यपि रात्रौ किञ्चित् शीतं भवति। अधुना मार्चमासस्य प्रथमसप्ताहे मध्यप्रदेशस्य वायव्यभागे लघुवृष्टेः सम्भावना वर्तते। मौसमविभागः कथयति यत् पाश्चात्यविकारस्य सक्रियीकरणस्य कारणेन एतत् भवितुम् अर्हति। अस्मात् पूर्वं ३ दिवसान् यावत् दिवारात्रौ तापमानं २ तः ३ डिग्रीपर्यन्तं वर्धमानं भविष्यति । यत् उष्णतायाः भावः दास्यति। मौसमविभागस्य अनुसारं मार्चमासस्य द्वितीयदिनात् नूतनः पाश्चात्यविकारः सक्रियः भवति। यस्य प्रभावः अवस्थायां अपि द्रष्टुं शक्यते। अधुना चक्रवातसञ्चारस्य प्रभावः अस्ति। गुरुवासरे दिवसस्य तापमानस्य वृद्धिः भवितुम् अर्हति। रात्रौ अपि पारा उत्तिष्ठेत् । तस्मिन् एव काले २८ फरवरी दिनाङ्के राजधानी भोपाल, इन्दौर इत्यादिषु अनेकेषु नगरेषु दिवसस्य तापमानं २ तः ३ डिग्रीपर्यन्तं वर्धयितुं शक्नोति । अत्र बुधवासरे प्रातःकालादेव भोपाले मेघयुक्तः एव आसीत् । तस्मिन् एव काले रीवा, सतना, पन्ना, मैहारजिल्लासु अपि वातावरणं परिवर्तितम् एव अभवत् । शेषेषु नगरेषु नभः निर्मलः अभवत् । यस्मात् कारणात् दिवसस्य पारे वृद्धिः दृष्टा।

गतेभ्यः 5 दिनेभ्यः प्रदेशे स्वल्पं शैत्यम्। बुधवार रात पचमढ़ी तापमानं 6.8 डिग्री, शहडोलस्य कल्याणपुरे 8.7 डिग्री, शाजापुरस्य गिरवरे 9.6 डिग्री मंडलायां 10.2 डिग्री अंकितम्। महत्सु नगरेषु पश्येम चेत् भोपाले 12.6 डिग्री, इंदौरे 17.6 डिग्री, ग्वालियरे 15.5 डिग्री, उज्जैने 13.8 डिग्री, जबलपुरे तापमानं 11.8 डिग्री सेल्सियस अंकितम् ।

हिन्दुस्थान समाचार / ANSHU GUPTA