कश्मीरस्य उच्चस्थानेषु हिमपातः, समतलक्षेत्रेषु वर्षा
श्रीनगरम्, 27 फरवरी मासः (हि.स.)। जम्मू-कश्मीरस्य क्रीडाङ्गक्षेत्रेषु निरन्तरवृष्टिः, उच्चक्षेत्रेषु मध्यमहिमपातेन च गुरुवासरे दीर्घकालं यावत् अनावृष्टिः भङ्गः अभवत् यतः नद्यः, धारासु, स्त्रोत्सु च जलप्रवाहः बहुधा परिष्कारः कृतः। कश्मीर-उपत्यकायां
कश्मीर के ऊंचे इलाकों में बर्फबारी, मैदानी इलाकों में हुई बारिश


श्रीनगरम्, 27 फरवरी मासः (हि.स.)। जम्मू-कश्मीरस्य क्रीडाङ्गक्षेत्रेषु निरन्तरवृष्टिः, उच्चक्षेत्रेषु मध्यमहिमपातेन च गुरुवासरे दीर्घकालं यावत् अनावृष्टिः भङ्गः अभवत् यतः नद्यः, धारासु, स्त्रोत्सु च जलप्रवाहः बहुधा परिष्कारः कृतः।

कश्मीर-उपत्यकायां निवसतां सहस्राणां जनानां कष्टानि निवारयन् प्रायः सर्वाणि नद्यः, धाराः, स्त्रोताः च सामान्यरूपेण प्रवाहितुम् आरब्धाः यतः अनन्तनागमण्डलस्य ऐतिहासिकः अच्चबालजलप्रपातः यः पूर्णतया शुष्कः आसीत्, सः स्वाभाविकतया पुनः स्थापितः यत् स्थानीयजनानाम् मुखयोः आनन्दं जनयति। जनाः पेयजलार्थं कृषि-उद्यानार्थं च अस्य वसन्तस्य उपरि आश्रिताः भवन्ति । गुल्मार्ग्:, सोनामार्ग्:, ज़ोजिला-दर्रे, गुरेज्, सिन्थन्-टॉप्, पीरस्यगली, रज्दान-दर्रादिषु अन्येषु पर्वतीयक्षेत्रेषु हिमपातः अभवत् एतस्मिन् समये गुलमार्गे द्वौ त्रीणि पादपर्यन्तं नवीनहिमस्य सञ्चयः अभवत् । अनेन ' क्रीडा इण्डिया 2025 शीतकालीनक्रीडा गुलमार्ग' इत्यस्य आशाः पुनः प्रज्वलिताः सन्ति यत् कदापि आरभ्यते। अस्मिन् शिशिरे अत्यल्पहिमपातस्य कारणेन गुलमार्गे राष्ट्रियशीतकालीनक्रीडा स्थगितवती ।

पूर्वं न्यूनहिमपातस्य कारणात् उच्चक्षेत्रेषु बारहमासीजलाशयाः जलेन पूरयितुं न शक्यन्ते स्म । एते जलाशयाः ग्रीष्ममासेषु उपत्यकायाः ​​विविधनद्यः, प्रवाहाः, सरोवराः, वसन्ताः, कूपाः च जलं पोषयन्ति । दीर्घकालं यावत् अनावृष्ट्या अनेके वसन्ताः शुष्काः अभवन्, येन काश्मीर-उपत्यकायाम् आगामिषु मासेषु अनावृष्टेः सम्भावना वर्धिता आसीत् ।

विगत 24 होरेषु वर्षा, हिमपातः च स्थानीयजनानाम् एताः समस्याः दूरीकृतवन्तः। अस्मिन् काले श्रीनगरे न्यूनतमं तापमानं 5.1 डिग्री सेल्सियस, गुलमार्गे व्यकलितम् 1.8 डिग्री, पहलगाम इत्यत्र न्यूनतमं तापमानं व्यकलितम् 1 डिग्री सेल्सियस आसीत् । जम्मू-नगरे न्यूनतमं तापमानं 17.2 डिग्री सेल्सियस, कटरानगरे 14.7 डिग्री, बटोट्-नगरे 6.5 डिग्री, बनिहाल-नगरे 6 डिग्री, भदेर्वाह-नगरे 5.7 डिग्री सेल्सियसः च आसीत् । वातावरणविभागेन आगामिषु 24 होरेषु केन्द्रक्षेत्रे अधिकवृष्टिः हिमपातः च भविष्यति, तदनन्तरं वातावरणे परिस्कारस्य सम्भावना वर्तते।

हिन्दुस्थान समाचार / ANSHU GUPTA