केंद्रीय माध्यमिक शिक्षा परिषदः परीक्षायां जिलायाः उत्कृष्ट प्रदर्शनम्
धमतरी, 13 मईमासः (हि.स.)।संस्कृतानुवादः— केन्द्रीयमाध्यमिकशिक्षाबोर्डेन (CBSE) २०२४-२५ परीक्षासत्रस्य दशमी-द्वादशीकक्ष्ययोः परीक्षाफलानि त्रयोदशे मई मासे प्रकाशितानि। अस्मिन् सन्दर्भे जवाहर नवोदय विद्यालय कुरूद इत्यस्य छात्राया: नूपुर शर्मा (विज्ञान
परीक्षा देकर निकलते हुए विद्यार्थी। फाईल


धमतरी, 13 मईमासः (हि.स.)।संस्कृतानुवादः—

केन्द्रीयमाध्यमिकशिक्षाबोर्डेन (CBSE) २०२४-२५ परीक्षासत्रस्य दशमी-द्वादशीकक्ष्ययोः परीक्षाफलानि त्रयोदशे मई मासे प्रकाशितानि। अस्मिन् सन्दर्भे जवाहर नवोदय विद्यालय कुरूद इत्यस्य छात्राया: नूपुर शर्मा (विज्ञानविषये)या ९७.६ प्रतिशताङ्कानि प्राप्य जनपदे प्रथमं स्थानं प्राप्तम्।

प्रधानमन्त्री श्री केन्द्रीयविद्यालय धमतरी इत्यस्य द्वादशीकक्ष्यायाः छात्रः प्रियम् चंद्राकर (गणितविषये) ९६.८ प्रतिशताङ्कानि प्राप्य जनपदे द्वितीयं स्थानं प्राप्तवान्।

तथैव डी.पी.एस्. विद्यालयः सांकरा धमतरी इत्यस्य द्वादशीकक्ष्यायाः छात्रा कृति अग्रवाल (वाणिज्यविषये) ९६ प्रतिशताङ्कानि प्राप्तवती, या जनपदे तृतीयं स्थानं प्राप्तवती।

तस्मिन्नेव विद्यालये दशमीकक्ष्यायाः छात्रा सानवी गुप्ता ९७.४ प्रतिशताङ्कानि प्राप्तवती।

प्रधानमन्त्री श्री केन्द्रीयविद्यालयस्य प्राचार्यः गिरीश बाबु कुस्तवार इत्यनेन उक्तं यत्, CBSE-द्वादशीपरीक्षायाम् ३४ छात्राः सम्मिलिताः। तेषु ३२ छात्राः प्रथमश्रेण्या, २ छात्रौ द्वितीयश्रेण्या उत्तीर्णौ।

प्रथमस्थानं प्रियम् चंद्राकरः ९६.८ प्रतिशतैः, द्वितीयं योशिता कोसरे ९२.२ प्रतिशतैः, तृतीयं वैदेही साहू ८७.६ प्रतिशतैः प्राप्तवन्तः।

दशमीपरीक्षायामपि ५२ छात्राः सम्मिलिताः, तेषु ३२ प्रथमश्रेण्या, २० द्वितीयश्रेण्या उत्तीर्णाः।

प्रथमस्थानं श्रेयासाहू ८७.२ प्रतिशतैः, द्वितीयं आर्यन माथुर ८६.२ प्रतिशतैः, तृतीयं यशकुमार पाण्डे ८५.८ प्रतिशतैः प्राप्तवान्।

डी.पी.एस् विद्यालयस्य प्राचार्यः डा. नितिन शर्मा उक्तवान् यत्, दशमी-द्वादशीपरीक्षयोः परीक्षाफलम् अतीव उत्तमम् आसीत्। दशमीपरीक्षायाम् ७३ छात्राः सम्मिलिताः, परीक्षाफलम् शतप्रतिशतम्। द्वादशीपरीक्षायाम् ११० छात्राः सम्मिलिताः, परीक्षाफलम् ९२ प्रतिशतम्।एकलव्य आवासीय विद्यालय पथर्रीडीह कुकरेल इत्यस्य प्राचार्यः नीरज त्यागी उक्तवान् यत्, द्वादशी-CBSE-परीक्षायाम् परीक्षाफलम् शतप्रतिशतम् आसीत्। वाणिज्यवर्गे २१, विज्ञानवर्गे ३४, एवं कुलम् ५५ छात्राः सम्मिलिताः, सर्वेऽपि उत्तीर्णाः। डिम्पलकंवर (विज्ञानविषये) च डेविडकुमारभास्कर (वाणिज्यविषये) च ७८.४ प्रतिशताङ्कैः संयुक्तरूपेण प्रथमं स्थानं प्राप्तवन्तौ। द्वितीयं कुलदीप (वाणिज्यविषये) ७६.८ प्रतिशतैः, राधेश्यामः (विज्ञानविषये) ७६.६ प्रतिशतैः प्राप्तवन्तौ।

हिन्दुस्थान समाचार