Enter your Email Address to subscribe to our newsletters
रायपुरम्, १९ जुलाईमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः अद्य शनिवासरे नव-रायपुरे अटलनगरस्य पञ्चमे खण्डे स्थितस्य एस्पायर-फार्मास्युटिकलनाम्नः अत्याधुनिक-एककस्य उद्घाटनं करिष्यति। अस्य कार्यक्रमस्य अध्यक्षता छत्तीसगढविधानसभायाः अध्यक्षः डॉ. रमनसिंहः करिष्यति।
छत्तीसगढं औद्योगिकं चिकित्सानवोन्नतिं च केन्द्रं कर्तुं प्रयत्नस्य अयं उद्घाटनः महत्त्वपूर्णः पादः अस्ति। एषः “मेक इन छत्तीसगढ” अभियानस्य भागः अस्ति। अयं संस्थानं अनुसन्धान-विकास-निर्यातक्षेत्रेषु छत्तीसगढस्य भाव्ये केन्द्रं भविष्यति। अयं उच्च-प्रौद्योगिक्युक्तः फार्मा-एककः न केवलं नवीनतम्-तन्त्रज्ञानैः सुसज्जितः, अपि तु औद्योगिकं स्वास्थ्यविकासं च अपि नूतनदिशां यास्यति।
एषा इकाई छत्तीसगढं औषधिनिर्माणे आत्मनिर्भरं करिष्यति च राज्यं वैश्विक-औषधि-मानचित्रे प्रतिष्ठापयितुं सहाय्यं करिष्यति। अयं एककः अतीव अत्याधुनिकः, अन्तर्राष्ट्रीयमानदण्डानुसारः, स्वचालितः च पर्यावरण-संवेदनशीलः उत्पादन-केंद्रः अस्ति। अस्यामेकायां शताधिके युवानः प्रत्यक्षं अप्रत्यक्षं च रोजगारं प्राप्नुवन्ति।
कार्यक्रमे स्वास्थ्य-मन्त्री श्यामबिहारी जायसवालः अति-विशिष्ट-अतिथिरूपेण, उपमुख्यमन्त्री अरुणसावः, उद्योगमन्त्री लखनलालदेवाङ्गनः, वित्तमन्त्री ओ.पी. चौधरी, वनमन्त्री केदारकश्यपः, खाद्यमन्त्री दयालदासबघेलः, महिला-बाल-विकासमन्त्री लक्ष्मी-राजवाडे, राजस्वमन्त्री टंकरामवर्मा, सांसदौ बृजमोहन अग्रवालः च विजयबघेलः, विधायकगणश्च विशिष्ट-अतिथिरूपेण भागं ग्रहिष्यन्ति।
हिन्दुस्थान समाचार