मुख्यमन्त्री डॉ. यादवः स्वातन्त्र्यसेनानी मंगलपाण्डेयस्य जन्मदिवसस्यावसरे तस्य स्मरणं कृतवान्
भाेपालम्, 19 जुलाईमासः (हि.स.)। अद्य (शनिवासरः) स्वातन्त्र्यसङ्घर्षे महत्त्वपूर्णां भूमिकां निर्वहन्तस्य अमरशहीदस्य मंगलपाण्डेयस्य जन्मदिवसः अस्ति। मुख्यमन्त्री डॉ. मोहनयादवः मंगलपाण्डेयस्या जन्मदिवसे स्मरणं कृत्वा विनम्रश्रद्धांजलिम् अर्पितवान्। मु
मुख्यमंत्री डाॅ. यादव ने स्वतंत्रता सेनानी मंगल पांडे काे जयंती पर किया याद


भाेपालम्, 19 जुलाईमासः (हि.स.)। अद्य (शनिवासरः) स्वातन्त्र्यसङ्घर्षे महत्त्वपूर्णां भूमिकां निर्वहन्तस्य अमरशहीदस्य मंगलपाण्डेयस्य जन्मदिवसः अस्ति। मुख्यमन्त्री डॉ. मोहनयादवः मंगलपाण्डेयस्या जन्मदिवसे स्मरणं कृत्वा विनम्रश्रद्धांजलिम् अर्पितवान्। मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमेषु स्वसन्देशं स्थापयित्वा लिखितवान्, भारतीयस्वतन्त्रतासङ्घर्षस्य प्रवर्तकस्य पूज्यस्य मंगलपाण्डेयजी इत्यस्य जन्मदिवसस्य पादौ प्रणामामि। असाधारणसाहसेन भवान् देशस्य आत्मसम्मानस्य रक्षणाय स्वजीवनं समर्पितवान्, सम्पूर्णं राष्ट्रं स्वातन्त्र्यार्थं जागृतवान् । राष्ट्रं भवतः ऋणी कृतज्ञता च सर्वदा भविष्यति।

ज्ञातव्यं यत् शहीदस्य मंगलपाण्डेयस्य जीवनं भारताय समर्पितं आसीत्, सः देशभक्तेः प्रेरणादायिनी अस्ति। अद्यत्वे अपि तस्य साहसं उपदिशति यत् मौनं कदापि धर्मस्य, आत्मसम्मानस्य च रक्षणस्य विकल्पः न भवितुम् अर्हति । १९ जुलै १८२७ तमे वर्षे उत्तरप्रदेशस्य नागवा (बलिया) ब्राह्मणकुटुम्बे तस्य जन्म अभवत् । १८४९ तमे वर्षे ब्रिटिश-ईस्ट् इण्डिया-कम्पनीयाः बङ्गालसेनायाः ३४ तमे बङ्गाल-देशीय-पदाति-रेजिमेण्ट्-मध्ये सः सम्मिलितः । आङ्ग्लानां विरुद्धं विद्रोहस्य स्फुलिङ्गः २९ मार्च १८५७ तमे वर्षे उद्भूतः ।तस्य प्रमुखां भूमिकां विचार्य तस्य विरुद्धं वैधानिक कार्यवाही कृता तथा च सः ६ एप्रिल दिनाङ्के न्यायालये निर्णीतः दोषी इति निर्णीतः, १८५७ तमे वर्षे एप्रिलमासस्य ८ दिनाङ्के फाँसी च दत्तः

तदनन्तरं तस्य त्यागः प्रथमस्वतन्त्रतासङ्घर्षस्य स्फुलिङ्गः अभवत्, यदा तदनन्तरं मासेषु मेरुतः (१० मे) व्यापकविद्रोहः आरब्धः अनेन विद्रोहेण ब्रिटिश-ईस्ट् इण्डिया-कम्पन्योः समाप्तिः अभवत्, भारतं प्रत्यक्षं ब्रिटिश-शासनस्य अधीनम् अभवत् । तस्मिन् एव काले प्रथमः स्वातन्त्र्यसेनानी मङ्गलपाण्डेयः अमरः शहीदः इति कथ्यते, सः स्वप्राणस्य त्यागं कृत्वा स्वतन्त्रतायाः ज्वालाम् अप्रज्वलितवान्, यस्य प्रमुखं परिणामं वयं १५ अगस्त १९४७ दिनाङ्के स्वतन्त्रभारतरूपेण पश्यामः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani