Enter your Email Address to subscribe to our newsletters
मुक्तेः अनन्तरं प्राचीन-एनडीएफबी-सैनिकैः मुख्यमंत्रिणं प्रति कृतज्ञता प्रकाशिता।
कोकराझारम् (असमराज्यम्), १९ जुलाई (हि.स)। कोकराझारजनपदकारागारात् राष्ट्रीयअन्वेषणसंस्थया अन्विष्टेषु अपराधप्रकरणेषु अभियुक्ताः 'बोडोलेण्डजनतांत्रिकमोर्चा'इत्यस्य विंशतिः प्राचीनसैनिकाः प्रतिभूत्या गतरात्रौ कारागारात् विमुक्ताः।
कारागारात् निर्गम्य ते सर्वे सैनिकाः मुख्यमंत्री डॉ. हिमन्तबिस्वसरमा इत्यस्मै आत्मीयतया कृतज्ञतां सप्रेमं निवेदितवन्तः।
ज्ञातव्यम् यत् रा.अ.सं. इत्यनेन अन्विष्टप्रकरणानि अनन्तरं राज्यसर्वकारस्य शासनाधिकारक्षेत्रे समर्पितानि, ततः तानि जनपदन्यायालयस्य समीपं नीतानि, यत्रैव तैः प्रतिज्ञापत्रलब्धिः प्रापिता।
पूर्व-एनडीएफबी-नेता एन. नैसिनरङ् इत्यनेन अन्यैः पूर्वसैनिकैः सह मिलित्वा कारागारप्राङ्गणे विमुक्तानां सर्वेषां सस्नेहम् अभिनन्दनं कृतम्।
गौरवायं यत् एते सर्वे विंशतिः सैनिकाः रा.अ.सं. अपराधमालानुसारं दशवर्षात् अधिककालपर्यन्तं कारागारे निरुद्धाः आसन्, केचन तु दशवर्षात् अपि दीर्घकालं यावत् निगृहीताः अभवन्।
हिन्दुस्थान समाचार / ANSHU GUPTA