Enter your Email Address to subscribe to our newsletters
कोलकातानगरम्, 19 जुलाई मासः (हि. स.) पश्चिमबङ्गालराज्यस्य राज्यपालः डा. सी. वी. आनन्दबोसः भारतस्य स्वातन्त्र्य-सङ्ग्रामस्य प्रवर्तकस्य मङ्गलपाण्डे-वर्यस्य जन्मवार्षिकदिवसे भव्यां श्रद्धाञ्जलिम् अददात्। विशेष-कर्तव्य-अधिकारिणा (ओ.एस.डी.) राज्यपतेः कृते जारीः सन्देशः आसीत् यत्, भारतमातुः वीरपुत्रं मङ्गलपाण्डे इत्यस्मै श्रद्धाञ्जलिः अभिवाद्याः च। इति।
स्वस्य सन्देशे, राज्यपालः अवदत् यत् मङ्गल पाण्डे, ब्रिटिश-शासनस्य शिखरसमये 34 तमस्य बङ्गाल-देशीया-पदातिसैन्यस्य रूपेण, अत्याचारस्य विरुद्धं विद्रोहं कृत्वा, स्वस्य अदम्येन साहसेन, त्यागभावेन च देशभक्तिं प्रज्ज्वलितवान् इति। तस्य साहसेन 1857 तमवर्षस्य स्वातन्त्र्यसङ्ग्रामस्य मार्गः प्रशस्तः अभवत्।
मङ्गलपाण्डे भारतस्य प्रथमस्वतन्त्रता-युद्धस्य नायकः इति स्मर्यते। तस्य विद्रोहः ब्रिटिश-शासनस्य विरुद्धं बृहत्-जनान्दोलनाय आधारं सज्जीकृतवान् आसीत्। राज्यपालः अवदत् यत् मङ्गलपाण्डे इत्यस्य जीवनं आगामि-पीढ्याः कृते प्रेरणां स्रोतः अस्ति इति।
मङ्गलपाण्डे इत्यस्य जन्म 19 जुलाई 1827 तमे दिने उत्तरप्रदेशस्य बलिया-मण्डलस्य नगवा-ग्रामे अभवत्। सः 1857 तमस्य वर्षस्य प्रथमः क्रान्तिकारी इति मन्यते। तस्य साहसिकं पदम् अस्मिन् देशे ब्रिटिश-साम्राज्यस्य विरुद्धं विद्रोहस्य अग्निज्वालां प्रज्ज्वलितवान्, यत् पश्चात् स्वातन्त्र्य-सङ्ग्रामे पर्यवर्तत।
हिन्दुस्थान समाचार / ANSHU GUPTA