अद्यतनं मध्यप्रदेशे षोडशजनपदेषु जलापदाया: संकटम्, अद्य चतुर्दशजनपदेषु अतिवृष्टेः चेतावनी।
वर्षाकालीनसमये ऋत्विराज्ये औसततः २०.१ अङ्गुलवृष्टिः सम्पन्ना। भोपालम्, जुलाईमासस्य १९ दिनाङ्के (हि.स.)। मध्यप्रदेशे वर्षाकालः तीव्ररूपेण प्रवर्तते। अविरतवृष्टेः कारणेन राज्यस्य अनेकजनपदेषु जलापदाया: संकटम् उत्पन्नम्। शुक्रवासरे छत्तरपुरम्, टीकमगढ
मौसम का अपडेट


वर्षाकालीनसमये ऋत्विराज्ये औसततः २०.१ अङ्गुलवृष्टिः सम्पन्ना।

भोपालम्, जुलाईमासस्य १९ दिनाङ्के (हि.स.)।

मध्यप्रदेशे वर्षाकालः तीव्ररूपेण प्रवर्तते। अविरतवृष्टेः कारणेन राज्यस्य अनेकजनपदेषु जलापदाया: संकटम् उत्पन्नम्। शुक्रवासरे छत्तरपुरम्, टीकमगढः, सतना, गुणा इत्यादिषु जनपदेषु जलापदासदृशाः स्थितयः दृष्टाः। अनेकानि ग्रामाणि जलमग्नानि अभवन्, अपि च धारणिकबन्धाः अतीवस्निग्धजलैः परिपूर्णाः सन् जलं विसृज्य प्रवहति स्म। शनिवासरे प्रणाली दुर्बला भविष्यति, तथापि ग्वालियरेन सह षोडशजनपदेषु जलापदाया: भीतिः अस्ति। शिवपुरीजनपदे अद्य अपि पाठशालानां अवकाशः घोषितः अस्ति। ऋतुविभागेन अद्य शनिवासरे चतुर्दशजनपदेषु अतिवृष्टेः चेतावनी प्रदत्ता।

जलवायु-वैज्ञानिकेन अरुणः शर्मा इत्यनेन निगदितम् यत् राज्यात् एकः वर्षातट-सन्धिः गच्छति, अन्यश्च एकः निम्नदाबकेन्द्रः अपि सक्रियः अस्ति। एतेन कारणेन शुक्रवासरे बहुषु जनपदेषु अतीववृष्टेः प्रवाहः जातः।

शनिवासरे अपि केषुचित् जनपदेषु अतिवृष्टिः भविष्यति, किन्तु ततः परम् - प्रणाली दुर्बला भविष्यति इति सम्भावना अस्ति। ज्ञातव्यं यत् अस्मिन् वर्षाकाले औसततः राज्ये २०.१ अङ्गुलवृष्टिः जाता, यत्र सामान्यतः ११.८ अङ्गुलवृष्टिः अपेक्षिता आसीत्। एतेन ८.३ अङ्गुलवृष्टिः अधिका जाता। अस्मिन् वर्षे पूर्वभागे विशेषतया वर्षा दृष्टा।

येषु जनपदेषु जलापदाया: भीतिः अस्ति, तेषु —

ग्वालियरम्, छत्तरपुरम्, दमोह:, कटनी, पन्ना, सागर:, सतना, टीकमगढः, अशोकनगरम्, दतिया, गुणा, मुरैना, राजगढः, श्योपुरम्, शिवपुरी, विदिशा च — एते जनपदाः सन्ति। एतेषु शुक्रवासरे अतिवृष्टेः प्रवाहः दृष्टः।

शनिवासरे चतुर्दशजनपदेषु अतिवृष्टेः सङ्केतः अस्ति। ते जनपदाः —

ग्वालियरम्, मुरैना, श्योपुरम्, नीमच्, मंदसौरः, रतलाम्, झाबुआ, आगरमालवा, राजगढः, मऊगञ्जः, सीधी, सिंगरौली, डिण्डोरी, अनुपपुरम् च। आगामिषु चतुर्विंशति-होराभ्यन्तरेषु अत्र ४.५ अङ्गुलपर्यन्तं वृष्टिः सम्भाव्यते।

राज्ये शुक्रवासरे तीव्रवृष्टेः प्रवाहः अभवत्। विंशतिः अधिकेषु जनपदेषु वर्षा अभवत्। शिवपुरीजनपदे ९ होरासु १.५ अङ्गुलवृष्टिः जातः। गुणा-ग्वालियरयोः १.२५ अङ्गुलम्, रतलामे १.२ अङ्गुलम्, छत्तरपुरस्य नौग्रामे १ अङ्गुलम्, दतियायां ०.५ अङ्गुलवृष्टिः अभवत्। भोपालम्, नर्मदापुरम्, उज्जयिनी, जबल्पुरम्, खजुराहो (छत्तरपुरम्), मण्डला, सागर:, सिवनी, टीकमगढः, बालाघाटः, मऊगञ्जः, रीवा, सतना, डिण्डोरी, मंदसौरः, श्योपुरम् इत्यादिषु जनपदेषु अपि कुतश्चिद् तीव्रं कुतश्चिद् मन्दं वर्षणम् जातम्।

शिवपुरीजनपदे वर्षणकारणेन अद्य शिशुशालातः द्वादशकक्षापर्यन्तं सर्वेषां विद्यालयानां अवकाशः घोषितः।

छत्तरपुरे — रनगुवानामकस्य धारणिकबन्धस्य द्वादश जलद्वाराणि, कुटनीबन्धस्य सप्त जलद्वाराणि, लहचूरा-बन्धस्य त्रयोदश जलद्वाराणि उद्घाट्य जलं विसृष्टम्।

शिवपुरीजनपदे मडीखेड़ा-‘अटलसागर:’-

धारणिकबन्धस्य द्वौ जलद्वारौ उद्घाटितौ।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani