कथितस्य आरटीआई एक्टिविस्ट अथ च नेतॄणां संगठितगणस्य विरुद्धं लामबद्धं जातं इंडियन मेडिकल एसोसिएशन
जबलपुरम् , 19 जुलाईमासः (हि.स.)।इण्डियन् मेडिकल् एसोसिएशन् (आई.एम्.ए.) नामकं संस्थां जबलपुरनगरे किञ्चन कथितपत्रकाराणां तथा सूचना-अधिकार-अधिनियम (RTI) कार्यकर्तृणां विरुद्धं ज्ञापनं समर्पितवती, यत्र तैः निजी-चिकित्सालयेभ्यः अवैधरूपेण धनसंग्रहणं, भयादा
कथित आरटीआई एक्टिविस्ट और नेताओं के संगठित गिरोह के खिलाफ लामबद्ध हुआ इंडियन मेडिकल एसोसिएशन


जबलपुरम् , 19 जुलाईमासः (हि.स.)।इण्डियन् मेडिकल् एसोसिएशन् (आई.एम्.ए.) नामकं संस्थां जबलपुरनगरे किञ्चन कथितपत्रकाराणां तथा सूचना-अधिकार-अधिनियम (RTI) कार्यकर्तृणां विरुद्धं ज्ञापनं समर्पितवती, यत्र तैः निजी-चिकित्सालयेभ्यः अवैधरूपेण धनसंग्रहणं, भयादानं च कृतमिति आरोपः कृतः।

अस्मिन विषयेषु शनिवासरे संस्थायाः अध्यक्षया डॉ॰ ऋचा शर्मा तथा सचिवेन डॉ॰ शामिख् रजा इत्यनेन उक्तं यत्— जबलपुरनगरे कतिपयाः स्वयम्भूपत्रकाराः तथा आरटीआई-कार्यकर्तारः बारं बारं निजी चिकित्सालयान्, वैद्यकगणं च लक्ष्यीकृत्य भयत्राणद्वारा अर्थसंग्रहं कुर्वन्ति, अपि च शासकीयचिकित्सकानपि न बध्यन्ते।

आई.एम्.ए. संस्थया स्पष्टतया उक्तं यत्— “इदानीं एषा प्रवृत्तिः सह्यं न, अस्य विरुद्धं कठोरं कार्यान्वयनं करिष्यामः।”

ते उक्तवन्तः यत्— “एतस्मिन् विषये जबलपुरजनपदस्य पुलिस अधीक्षकं (एस्.पी.) सूचितवन्तः स्म।”

इण्डियन् मेडिकल् एसोसिएशन्-प्रतिनिधिमण्डलं शुक्रवारदिने अपर-पुलिस-अधीक्षकं (ए.एस्.पी.) श्रीमान् आनन्द कलादगी इत्यनेन सह साक्षात्काराय प्राप्तम्। ते समस्तस्य अस्य गिरोहस्य विरुद्धं कठोराय कार्याय प्रार्थनां कृतवन्तः।

डॉ॰ ऋचा शर्मा इत्यस्याः अभिप्रायः— “किञ्चन स्वयम्भू आरटीआई-कार्यकर्तारः तथा फलकपत्रकाराः स्वास्थ्यविभागे कार्यरतं मुख्यस्वास्थ्याधिकारीं श्री संजय मिश्रं प्रति दबावं कुर्वन्ति, येन निजी-चिकित्सालयानां गोपनीय-तथ्यानि अपह्रियन्ते। पश्चात् तान्येव तथ्यानि विकृत्य चिकित्सालयानां भयत्राणं कृत्वा आर्थिकशोषणं कुर्वन्ति, अपि च तान् विविधेषु कानूनीविवादेषु अपि नियोजयन्ति। तेन ज्ञापने कतिपयव्यक्तीनां नामनिर्देशः अपि कृतः।आई.एम्.ए. संस्थया पुलिसविभागात् कठोरकार्यवाही अपि प्रार्थिता। ए.एस्.पी. आनन्द-कलादगी-महोदयेन निष्पक्षपरीक्षणस्य आश्वासनं अपि दत्तम्।

---------------

हिन्दुस्थान समाचार