Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 19 जुलाईमासः (हि.स.)। २८ जुलैतः १३ सेप्टेम्बरपर्यन्तं समयः ज्योतिषशास्त्रानुसारं महत्त्वपूर्णः भवितुम् अर्हति । यतः अस्मिन् काले मंगलग्रहः कन्याराशिं पारं करिष्यति। एतादृशे परिस्थितौ व्यक्तिजीवने घटनाः भविष्यन्ति तथा च अनेकदेशानां मध्ये विरक्तिः इत्यादयः बहवः महत्त्वपूर्णाः घटनाः भविष्यन्ति तथा च युद्धसदृशाः परिस्थितयः, प्राकृतिकाः घटनाः, भूकम्पाः, रोगप्रसारः च अपि दृश्यन्ते।
ज्योतिषी पं. अजयशंकर जोशी अस्मिन् विषये शनिवासरे अवदत् यत् कन्या राशियां मंगलग्रहस्य प्रभावः निम्नलिखितरूपेण दृश्यते - देशे विदेशे च युद्धं तनावः च, यस्मिन् कन्याराशि मंगलस्य एषः पारगमनः देशे विदेशे च युद्धस्य तनावस्य च स्थितिं सृजति। प्राकृतिकघटना - अस्मिन् काले भूकम्पः, तूफानः, जलप्लावनम् इत्यादयः प्राकृतिकाः घटनाः भवितुम् अर्हन्ति । रोगप्रसारः - कन्या राशीयां मंगलग्रहस्य पारगमनेन रोगप्रसारः अपि वर्धयितुं शक्यते । तत्सह शनिस्य मंगलस्य च दर्शनेन व्यक्तिस्य जीवने संघर्षः, आव्हानानि च वर्धयितुं शक्यन्ते । अपि च शनिस्य मंगलस्य च दर्शनेन व्यक्तिस्य स्वभावे आक्रामकतां जडतां च आनेतुं शक्यते । एषा स्थितिः व्यक्तिम् अधिकं परिश्रमं कर्तुं धैर्यं च स्थापयितुं प्रेरयति ।
ज्योतिषी पं. अजयशंकर जोशी इत्यनेन अपि एतादृशानां संकटसमयानां केचन उपायाः सुचिताः, तस्य मते अस्मिन् काले शान्तिं धैर्यं च निर्वाहयितुं महत्त्वपूर्णम् अस्ति। नकारात्मकविचारं परिहरितुं सकारात्मकचिन्तनस्य प्रवर्धनं च आवश्यकम्। एतदतिरिक्तं जीवने ध्यानं योगं च कृत्वा मानसिकशान्तिः स्थिरता च प्राप्तुं शक्यते ।
हिन्दुस्थान समाचार / Dheeraj Maithani