बेरणिया ग्रामेषु वन विभागस्य पञ्जरे बद्धः पैंथर, ग्रामीणाः आरामस्य श्वांसम्
डूंगरपुरम्, 19 जुलाईमासः (हि.स.)।बेरणियाग्रामे पैंथरपशुः पञ्जरे बद्धः – वनविभागेन सुरक्षितं रक्षोपक्रमं कृतम्। जिलस्य दोवड़ा पंचायतसमितेः अन्तर्गत ओडवाडिया ग्रामपंचायत्तः बेरणियाग्रामे शनिवासरे प्रातःकाले एकः पैंथरपशुः वनविभागेन स्थापिते पञ्जरे बद्ध
पिजरे में कैद पैंथर


डूंगरपुरम्, 19 जुलाईमासः (हि.स.)।बेरणियाग्रामे पैंथरपशुः पञ्जरे बद्धः – वनविभागेन सुरक्षितं रक्षोपक्रमं कृतम्।

जिलस्य दोवड़ा पंचायतसमितेः अन्तर्गत ओडवाडिया ग्रामपंचायत्तः बेरणियाग्रामे शनिवासरे प्रातःकाले एकः पैंथरपशुः वनविभागेन स्थापिते पञ्जरे बद्धः अभवत्।

ग्रामीणाः उक्तवन्तः यत् अयं पैंथरपशुः गतमासात् आरभ्य बेरणिया च समीपवर्ती ग्रामेषु पालतुपशून् हत्वा शिकारं कुर्वन् आसीत्। तेन कारणेन वनविभागेन अनेकेषु स्थानेषु पञ्जराः स्थापिताः आसन्।

शनिवास्य प्रभाते पैंथरस्य गर्जनध्वनिं श्रुत्वा ग्रामिणैः वनविभागं प्रति सूचना दत्ता। ततः रेञ्जर् यशपालसिंहस्य नेतृत्वे वनविभागस्य दलः तत्र प्राप्तः। तैः निरीक्षितं यत् एकः प्रौढः पैंथरः पञ्जरे बद्धः अस्ति।

विश्वासं क्रियते यत् सः रात्रौ शिकारस्य अन्वेषणे पञ्जरे प्रविष्टः सन् बद्धः जातः। वनपालः चन्द्रवीरसिंहः अन्यैः सहकाऱिभिः सह सुरक्षितरूपेण तस्य रक्षोपक्रमः कृतः।

अनन्तरं सः मुख्यालयं प्रति नीतः, यत्र प्रारम्भिकपरीक्षणानन्तरं तम् वनान्तरे मुक्तः कृतः।

---------------

हिन्दुस्थान समाचार