पार्वती बन्धस्य दश द्वाराणि उद्घाटितानि,धौलपुर-बाडी राजमार्गे आवागमनं पिहितम्
एनएच-़़11 बी कर्तयित्वा क्रियते जलनिकासी,पार्वती बांधस्य जलस्तरे अधिकारिणां दृष्टिः धौलपुरम्, 19 जुलाईमासः (हि.स.)।धौलपुरजनपदे अनवतरं वर्षणं – पार्वतीबन्धस्य द्वाराणि उद्घाटितानि, जलप्रवाहात् जनजीवनं प्रभावितम्। पूर्वराजस्थानस्य धौलपुरमण्डले अनवर
पार्वती बांध के दस गेट खोले,धौलपुर-बाडी हाईवे पर आवागमन बंद


पार्वती बांध के दस गेट खोले,धौलपुर-बाडी हाईवे पर आवागमन बंद


एनएच-़़11 बी कर्तयित्वा क्रियते जलनिकासी,पार्वती बांधस्य जलस्तरे अधिकारिणां दृष्टिः

धौलपुरम्, 19 जुलाईमासः (हि.स.)।धौलपुरजनपदे अनवतरं वर्षणं – पार्वतीबन्धस्य द्वाराणि उद्घाटितानि, जलप्रवाहात् जनजीवनं प्रभावितम्।

पूर्वराजस्थानस्य धौलपुरमण्डले अनवरतं सक्रियं मानसूनवर्षणं हाहाकारं जनितवन् अस्ति। सततम् अविरतम् वर्षणात् बन्धाः, तालाः, नद्यः च जलाशयाः च पूर्णरूपेण सम्पूर्णजलैः परिपूर्णाः अभवन्। मण्डलस्य प्रमुखः पार्वतीबन्धः सम्पूर्णतः पूरितः जातः। सुरक्षा-दृष्ट्या दश द्वाराणि उद्घाट्य जलनिष्कासनं प्रारब्धम्।

पुलिसप्रशासनयोः अधिकारिगणः निरन्तरं स्थितेः निरीक्षणं कुर्वन्ति। उर्मिलासागरबन्धः अपि सम्पूर्णतः पूरितः सन् धौलपुर-बाड़ी-मार्गं छित्वा जलनिष्कासनं क्रियते, येन राष्ट्रियराजमार्गः 11B इत्यस्य आवागमनं अवरुद्धम् अभवत्।

प्राप्तवृत्त्यानुसारं, बारी-सरमथुरा-प्रदेशयोः गतद्विदिनानि अविरतम् वर्षा प्रवृत्ता अस्ति। समीपस्थे करौलीमण्डलस्य डांगप्रदेशे अपि वर्षणं सततम् आसीत्, येन पार्वतीनद्याः जलप्रवाहः वर्धितः। तस्याः सहायकनद्यः – शेरणी तथा खरैर – अपि जलप्रवाहेन आपूरिताः।

पार्वतीबन्धस्य कैचमेंट-प्रदेशे अतिवृष्टेः कारणेन बन्धः सम्पूर्णतः पूरितः जातः। अतो जलसंसाधनविभागेन शनिवासरे प्रातः 11000 क्यूसेक् जलम् निष्कास्य दश द्वाराणि उद्घाटितानि। एतेन सैपऊ, सखवारा, मलोनी खुर्द, ठेकुली, नादोली, नागर रपट मार्गेषु जलच्छादनस्य सम्भावना वर्तते, येन आवागमनं बाध्यमानं भवेत्।

उर्मिलासागरबन्धः अपि २९ फीट् सीमां अतिक्रम्य ३१ फीट् पर्यन्तं प्राप्तः। अस्य समीपवर्ती ग्रामेषु जनजीवनस्य सुरक्षां प्रति चिन्ता जाता। अतः प्रशासनं धौलपुर-करौली मार्गं छित्वा जलप्रवाहं डाइवर्ट् कृतवान्। मार्गे कटनेन धौलपुर-बाड़ी-मध्ये गमनागमनं बाधितम्। विकल्परूपेण वनविहारस्य मार्गः च अस्थायी पथः च रचितः, येन यानानां गमनं सम्भवम् अभवत्।

रात्रौ भूतेश्वरसमीपे पार्वतीनद्याः पुल्यां जलावगाहनं जातम्, येन आवागमनं स्थगितम्। शनिवासरे प्रातः आवागमनं पुनः प्रारब्धम्।

जिलाधिकारी श्रीनिधि बी.टी., पुलिस अधीक्षक सुमित मेहरडा, उपखण्डाधिकारी भगवतशरण त्यागी, तहसीलदार उत्तमचन्द बंसल, च जलसंसाधनविभागस्य अधीक्षण अभियन्ता सुरेशमीणा च अन्यैः सह उर्मिलासागरं पार्वतीबन्धं च गत्वा स्थितेः परीक्षणं कृतम्।

मण्डले जलप्रवाहवृद्धिं दृष्ट्वा अधिकारीगणाः सजगाः सन्ति। प्रशासनस्य आदेशेन जनसामान्याय एडवाइजरी अपि प्रकटिता – नद्याः, बन्धस्य, तालस्य च समीपं गन्तुं मा कुरुत इति जनानाम् अनुरोधः कृतः।

---------------

हिन्दुस्थान समाचार