महाकालस्य यात्रायां चलत् रज्जुदलम् अकरोत् अभ्यासम्
उज्जैनम्, 19 जुलाईमासः (हि.स.)।श्रीमहाकालस्य यात्रापालक्यां चतुर्दिशं पुलिसकर्मिणां रज्जुदलम् इत्याख्यः एकः विशेषगणः चलति। पालकी मध्ये स्थितं भवति, यदा तु पुलिसकर्मिणः बहिर्भागतः स्थित्वा रस्सेण पालक्याः अन्तर्भागे प्रविशन्तीं संमर्दं निरुद्धवन्तः भव
महाकाल की सवारी में चलनेवाली रस्सा पार्टी ने की रिहर्सल


उज्जैनम्, 19 जुलाईमासः (हि.स.)।श्रीमहाकालस्य यात्रापालक्यां चतुर्दिशं पुलिसकर्मिणां रज्जुदलम् इत्याख्यः एकः विशेषगणः चलति। पालकी मध्ये स्थितं भवति, यदा तु पुलिसकर्मिणः बहिर्भागतः स्थित्वा रस्सेण पालक्याः अन्तर्भागे प्रविशन्तीं संमर्दं निरुद्धवन्तः भवन्ति। एतादृश्यां व्यवस्थायां भीड़-नियन्त्रणं च सुरक्षा-चक्रस्य रक्षणं च सम्यक् प्रकारेण सम्पद्यते।

एवं प्रकारेण व्यवस्था सुनिश्चितुं शनिवासरे पुलिसलाइन-नागझिरीस्थे हेलीपेडे पालक्याः समये संमर्दनियन्त्रणं प्रति पूर्वाभ्यासः आयोजिता आसीत्।

प्राप्तेभ्यः सूचना-पत्रेभ्यः ज्ञायते यत् अस्मिन्नेव अभ्यासे रस्सापार्टीबलम्, विशेषसुरक्षाबलम्, यातायात-पुलिसबलम्, आपदाप्रबन्धनइकाई च सम्मिलिता आसन्। अस्य पूर्वाभ्यासस्य प्रमुखोद्देश्यं आसीत् — भीड़नियन्त्रणम्, सामान्यसुरक्षा च, विशेषतः विशिष्टजनानां (वीआईपी) सुरक्षाप्रबन्धनं च।

पूर्वाभ्यासकाले आपातकालीनस्थितौ किम् कर्तव्यम् इति विषये अपि प्रशिक्षणं दत्तम्। तत्समये त्वरितप्रतिक्रियारूपेण व्यवस्था कथं स्थापनीया इति विषयः अपि सम्यक् प्रकारेण प्रदर्शितः। सुरक्षासम्बद्धाः विविधपहलवः अपि चर्चायां समाविष्टाः आसन्।

---------------

हिन्दुस्थान समाचार