Enter your Email Address to subscribe to our newsletters
जींद, 19 जुलाईमासः (हि.स.)।हरियाणायाः विधानसभा-सदस्यानां उपाध्यक्षः डा. कृष्णमिड्ढा वर्यः भाषमाणः इत्युक्तवान् यत् यदा जरासन्धः भगवता श्रीकृष्णेन सह युद्धं कृतवान् तस्मिन् समये सः कालियावनं षड्यन्त्राय प्रेषितवान्। जरासन्धः उक्तवान्—“युद्धे वयं पराजिताः, कृष्णः विजयी। यदि त्वं श्रीकृष्णं ज्ञात्वा षड्यन्त्रं करिष्यसि, तर्हि वयं विजयं प्राप्स्यामः।” कालियावनः पृष्टवान्—“किं प्रकारेण अहं कृष्णं परिचिनोमि?” तदा जरासन्धः उक्तवान्—“यो विपरीतानां परिस्थितीनाम् मध्ये अपि हसन् दृश्यते, स एव श्रीकृष्णः।” एवंविधमेव अधुना अस्माकं मुख्यः मन्त्री अपि स्वस्मिन् हास्येण विपक्षिनां निद्रां नाशयति।
एवं हरियाणायाः विधानसभा-उपाध्यक्षः डा. कृष्णमिड्ढा महोदयः शनिवासरे ग्रामे नन्दगढे आयोजिते मुख्यमन्त्रिण्याः रेखागुप्तायाः जन्मोत्सवसम्बन्धिनि कार्यक्रमे भाषणं कृतवान्।
ते उवाच—दिल्ली-महिलाया मुख्य-मन्त्रिण्याः रेखागुप्तायाः विषये वदतु कश्चन— ‘शोलैः च चिंगारिभिः च यदा सज्जते, तदा अपि सः सज्जः भवति। एषः पुष्पवर्षः तु सज्जतया जातः। यथा काचित् दीर्घकालीन् व्याधिः समाप्ता।’ ते अवदन् यत् दिल्ल्यां कांग्रेस-पक्षेण 'आप्'-दलेन च हाहाकारः सृष्टः, तस्मात् मोचनं रेखागुप्तायाः भाजपा-मुख्यमन्त्रिण्या कृते जातम्।
ते एव प्रधानमंत्री नरेन्द्र मोदीं प्रति कृतज्ञतां व्यक्तवन्तः यत् दिल्ली-नगरे जीन्द-जनपदस्य पुत्रीं मुख्यमन्त्रीरूपेण नियुक्तवान्।
प्रदेशाध्यक्षः मोहनलाल बडौली इत्यनेन युद्धगत्याः कर्म क्रियमाणम्। तस्मात् तृतीयवारम् हरियाणायाम् भाजपा-सत्ता प्राप्ता। मन्त्रिराजः कृष्णबेदिः जनानां प्रियः जातः। दाताराजकुमारगौतमः निरन्तरं विकासकार्यं करवयति। उचानाविधानसभायाः विधायकः देवेंद्रअत्रिः सदा जनानां मध्ये वर्तते। भाजपा-पक्षस्य प्रत्येकः कार्यकर्ता जनसमुदायेन सह एकत्र वर्तते।
डा. मिड्ढा वर्यः उक्तवान् यत् कांग्रेस-दलस्य भ्रान्तिः आसीत् यत् एषः वारः तेषां सरकार भविष्यति। किन्तु एषा भ्रान्तिरेव। तैः न ज्ञातं यत् भाजपा-कृतानि कर्माणि जनहिताय जातानि, तस्मात् तृतीयवारम् अपि सत्तां भाजपा प्राप्तवती।
ते उक्तवन्तः—“चिरायू-नाम्ना योजना, आयुष्मान् योजना च प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिनाम्ना निर्माणिता या, तस्या उद्देश्यः यत् धनाभावे कश्चन अपि भगवतः समीपं न यायात्।”
जीन्द-जनपदः अधुना नव-नव-राष्ट्रीय-राजमार्गैः संयोजितः। सः एकमेव जनपदः अस्ति यः नवभिः हाइवे मार्गैः सम्बद्धः। जीन्दे मेडिकल-कालेजः, पैरामेडिकल-कालेजः, ट्रॉमा-मेडिकल-केंद्रं च निर्माणे स्थितम्।
तेषां पितरः सी.आर.एस.यू. (CRSU) इत्यस्य संस्थां क्षेत्रीयकेन्द्रात् विश्वविद्यालयरूपेण रूपान्तरितवन्तः। अधुना तस्मिन् विश्वविद्यालये द्विशतकोट्याः (२०० कोटिः) रूप्यकाणां कार्यं प्रवर्तमानम्। स्वामित्व-योजनया जनाः सम्पत्तेः स्वामिनः अभवन्।
---------------
हिन्दुस्थान समाचार