अमरनाथ यात्रायै 4,000तः अधिकानां तीर्थयात्रिणाम् एकः गणः प्रस्थितः
जम्मूः, 20 जुलाईमासः, (हि.स.)दक्षिणकाश्मीर-हिमालयप्रदेशे ३८८० मीटर-उच्चे पवित्रे अमरनाथगुहामन्दिरे पूजा-अर्चनार्थं ४३८८ यात्रिकाणां जत्थं, यत्र ९०० स्त्रियः सन्ति, भगवतीनगराधारशिविरात् रविवारदिने प्रस्थितम्। अयं ३८ दिनपर्यन्तं चलिष्यती वार्षिको यात्
अमरनाथ यात्रा के लिए 4,000 से ज़्यादा तीर्थयात्रियों का एक और जत्था रवान


जम्मूः, 20 जुलाईमासः, (हि.स.)दक्षिणकाश्मीर-हिमालयप्रदेशे ३८८० मीटर-उच्चे पवित्रे अमरनाथगुहामन्दिरे पूजा-अर्चनार्थं ४३८८ यात्रिकाणां जत्थं, यत्र ९०० स्त्रियः सन्ति, भगवतीनगराधारशिविरात् रविवारदिने प्रस्थितम्।

अयं ३८ दिनपर्यन्तं चलिष्यती वार्षिको यात्रा ३ जुलै दिनाङ्के अनन्तनागजनपदस्य नुन्वान-पहलगाममार्गतः तथा गन्दरबलजनपदस्य बालटालमार्गतः आरब्धा आसीत्।

अधिकारिणः अवदन् यत् अद्यावत् २.९० लक्षाधिकाः तीर्थयात्रिकाः स्वाभाविकेन प्रकारेण निर्मितं हिमशिवलिङ्गं दृष्टवन्तः।

ते अवदन् यत् उभयोः अपि मार्गयोः यात्रा व्यवस्थितया अनवरतं प्रवर्तते। अद्य दिवसान्ते यात्रिकाणां संख्या त्रिलक्षातीतां गन्तुं सम्भाव्यते इति अपि ते सूचयन्ति।

ते अवदन् यत् १३० संन्यासिनः संन्यासिन्यश्च समाविष्टाः यात्रिकाणां नवः जत्थः विशिष्टया सुरक्षा-व्यवस्थया युक्तं, पृथक्-पृथक् वाहनकाफिलेषु संस्थितः, आधारशिविरात् पहलगामं बालटालं च प्रतिप्रस्थितः।अधिकारिणः अवदन् यत् ११५ वाहनैः २८१५ यात्रिकाः पहलगामं प्रति गत्वा, ९५ वाहनैः १५७३ यात्रिकाः बालटालमार्गं वर्णितवान्।अयं तीर्थयात्रा ९ अगस्तदिनाङ्के ‘रक्षाबन्धन’ इत्यस्य उत्सवेन सह समाप्तिं गमिष्यति।

हिन्दुस्थान समाचार