Enter your Email Address to subscribe to our newsletters
रायपुरम् 20 जुलाईमासः (हि.स.)।
छत्तीसगढ़राज्यस्य पूर्वमुख्यमंत्री भूपेशबघेलः अद्य दिनाङ्के रविवासरे मद्यघोटकप्रकरणे ईडी-संस्थया गृहीते पुत्रेण चैतन्यबघेलेन सह प्रवर्तननिदेशालयस्य (ED) कार्यालये साक्षात्करणं करिष्यति। भूपेशबघेलः अद्य मध्यान्हद्वये (१ वादने) ईडी-दफ्तरं प्रति गमिष्यति। सः रात्रौ 'एक्स्' इत्यस्मिन् सामाजिकमाध्यमे सूचना प्रकाशितवान्।
विशेषतया ज्ञातव्यं यत् छत्तीसगढ़स्य पूर्वमुख्यमंत्रिणः भूपेशबघेलस्य पुत्रः चैतन्यबघेलः 3200 कोटि-मूल्यकस्य मद्य-घोटकस्य प्रकरणे ईडी-संस्थया पञ्चदिनात्मकनिरोधे
गृहीतः अस्ति। तेन सह साक्षात्करणाय भूपेशबघेलः अद्य ईडी-कार्यालयं गमिष्यति। ततः परं सः अद्य रात्रौ एव दिल्लीनगरे प्रयाणं करिष्यति, यत्र सः अखिलभारतीयकाङ्ग्रेस्-समितेः प्रमुखैः नेतृभिः सह ईडी-संस्थायाः कारवाईं च पुत्रग्रहणं च विषये चर्चां करिष्यति।
---------------
हिन्दुस्थान समाचार