ग्‍वालियरस्य सर्वे पत्रालयाः जायन्ते आधुनिकाः, आईटी 2.0 एप्लीकेशनद्वारा परिवर्तिष्यते, विनिमयस्य प्रविधिः
ग्‍वालियरम् , 20 जुलाईमासः (हि.स.)।देशस्य विविधेषु स्थलेषु दैनिककार्यनिरवहनस्य शीघ्रतां प्रति लक्ष्यीकृत्य डाकविभागेन परिवर्तनकार्यक्रमः प्रवर्तते। अस्मिन क्रमे मध्यप्रदेशस्य अपि अनेकानि जनपदानि सम्मिलितानि सन्ति। डाकविभागः महत् तन्त्रज्ञानपरिवर्तनं
आईटी 2.0 एप्लीकेशन से बदल जाएगा, लेनदेन का तरीका


ग्‍वालियरम् , 20 जुलाईमासः (हि.स.)।देशस्य विविधेषु स्थलेषु दैनिककार्यनिरवहनस्य शीघ्रतां प्रति लक्ष्यीकृत्य डाकविभागेन परिवर्तनकार्यक्रमः प्रवर्तते। अस्मिन क्रमे मध्यप्रदेशस्य अपि अनेकानि जनपदानि सम्मिलितानि सन्ति। डाकविभागः महत् तन्त्रज्ञानपरिवर्तनं करोति। सः आईटी 2.0 इत्यस्य अनुप्रयोगस्य माध्यमेन स्वं परिष्कुर्वन् अस्ति। एषः नूतनः अनुप्रयोगः राज्ये २२ जुलाईतिथेः आरभ्य प्रावर्तिष्यते। तस्मात् पूर्वं २१ जुलाईतिथौ डाककार्यालयेषु जनसामान्याय कोऽपि लेन-देन न भविष्यति।

ग्वालियर-चम्बलक्षेत्रे विद्यमानानि ३१२ डाककार्यालयानि अपि अस्य नवीनस्य अनुप्रयोगस्य अन्तर्गतं स्यु:। एषः परिवर्तनः ५ अगस्ततिथेः प्रभावशाली रूपेण प्रारभ्यते। विशेषतया ज्ञेयम् यत् मध्यप्रदेशस्य नवसहस्रात् अधिकेषु डाककार्यालयेषु आईटी 2.0 अनुप्रयोगस्य प्रवर्तनं क्रियते। केषुचित् स्थलेषु कार्यं पूर्णम्, अन्यत्र च कार्यप्रक्रिया प्रवर्तमानैव।

अनुप्रयोगस्य प्रवर्तनात् परं कार्यप्रणाली सर्वथा परिवर्तिता भविष्यति, कार्यगति अपि तीव्रता प्राप्स्यति। डाकविभागस्य दावे अनुसारं, नवीनतन्त्रज्ञानस्य साहाय्येन सर्वरसम्बद्धाः समस्याः अपसारिताः भविष्यन्ति। रजिस्ट्री-सेवा स्पीड-पोस्ट-सेवायाः सन्दर्भे ग्राहकाणां कृते ओटीपी (OTP) प्रदत्तं भविष्यति। तेन कर्मचाऱ्याणां समयः अपि रक्ष्यते।

एतस्मिन् विषये ग्वालियरनगरस्य महाराजबाड़ास्थितस्य मुख्यडाककार्यालयस्य पोस्टमास्टर श्रीमान् एम.एस. लोधी महोदयः उक्तवान् यत् अगस्तमासस्य पञ्चम्यां दिने नूतनसॉफ्ट्वेयर अनुप्रयोगे कार्यारम्भः भविष्यति। अधुना उपयोगी सिस्टमे ग्राहकेण हस्ताक्षरं अनिवार्यं, किन्तु नूतनप्रणालीस्य प्रवर्तनानन्तरं ग्राहकस्य निकटं ओटीपी आगमिष्यति, तस्य अनुमोदनात् डिजिटलरूपेण तत्क्षणमेव कार्यं सिद्धं भविष्यति। ओटीपीद्वारा डाकवितरणं अपि साध्यं भविष्यति। थर्मलप्रिण्टरेण छपाई च भविष्यति। डाकं यदा यत्र च गच्छति इत्येतत् ग्राहकेन च विभागेन च ऑनलाइनरूपेण द्रष्टुं शक्यते।

गौरवविषयः अयम् यत् आईटी 2.0 नामकं अनुप्रयोगम् डाकविभागस्य नूतनपीढ्याः डिजिटलप्रणाली अस्ति। अस्य माध्यमेन विभागीयकर्मचारिणः तथा ग्रामीणडाकसेवकाः (GDS) अपि स्वदैनिककार्याणि यथाः प्रतिदिनप्रवेशः (daily login), पत्रपुस्तिकानिर्माणम् (mail booking), लेन-देनप्रक्रियाः, दिनारम्भ-दिनसमाप्तिपद्धतयः, राष्ट्रीयं स्थानिकं च लेन-देनमित्यादीनि संचालनं कर्तुं शक्नुवन्ति। एषः अनुप्रयोगः दर्पण इत्यस्य पारम्परिकप्रणाल्याः स्थानं स्वीकरोति, यः अपि अद्यतनः, वास्तविकसमयसञ्चालितः (real-time) एपीआई-आधारितः (API-based) चलनशीलं (mobile) प्लेट्फॉर्म् अस्ति।

---------------

हिन्दुस्थान समाचार