श्रावणमासस्य द्वितीयसोमवारस्य पूर्वसन्ध्यायां काशी अभवत् शिवमयी, विश्वनाथमन्दिरे श्रद्धायाः दीर्घश्रृङ्खला
- गौरियोगे भविष्यति विश्वनाथस्य विशेषशृङ्गारः, भक्तेभ्यः प्राप्स्यते गौरीशङ्करस्वरूपस्य दुर्लभदर्शनम् वाराणसी, २० जुलाईमासः (हि.स.)। श्रावणमासस्य द्वितीयसोमवारस्य पूर्वसन्ध्यायाम् एव श्रीकाशीविश्वनाथस्य स्वर्णमण्डपे दर्शनपूजनार्थं भक्तानां महाजनोद्य
श्री काशी विश्वनाथ दरबार में मंगलाआरती: फोटो बच्चा गुप्ता


- गौरियोगे भविष्यति विश्वनाथस्य विशेषशृङ्गारः, भक्तेभ्यः प्राप्स्यते गौरीशङ्करस्वरूपस्य दुर्लभदर्शनम्

वाराणसी, २० जुलाईमासः (हि.स.)। श्रावणमासस्य द्वितीयसोमवारस्य पूर्वसन्ध्यायाम् एव श्रीकाशीविश्वनाथस्य स्वर्णमण्डपे दर्शनपूजनार्थं भक्तानां महाजनोद्यमः समभवत्। तीव्रोष्णतायाः च उष्णवातायाः अपि मध्ये श्रद्धालवृन्दः प्रातःकालात् एव बोलबम्, हर हर महादेव इत्यादि घोषैः सह नाङ्गपादेन मन्दिरं प्रति आगत्य उपस्थितम्। दशाश्वमेधघाटे गङ्गास्नानं कृत्वा श्रद्धालवः जलं गृहीत्वा दर्शनार्थं पंक्तिभूताः अभवन्।

मङ्गलारत्याः पश्चात् मन्दिरस्य गर्भगृहे दर्शनपूजनप्रक्रिया आरब्धा, या अनवरतं प्रवर्तमानासीत्। गर्भगृहस्य बहिः स्थितेभ्यः भक्तेभ्यः अपि झांकीदर्शनम् लभ्यते स्म। पवित्रे ज्योतिर्लिङ्गे जलार्पणाय लोहपात्राणि स्थापिता यत्र गङ्गाजलं, बिल्वपत्राणि, चन्दनं च इत्यादि पूजनद्रव्याणि प्रत्यक्षं लिङ्गपर्यन्तम् गच्छन्ति।

गृहेषु अपि जनाः रुद्राभिषेकं कृत्वा सुखाय, वंशवृद्धये च प्रार्थनां कृतवन्तः। रविवासरे सायं शिवभक्ताः दर्शनार्थं पंक्तौ स्थित्वा उपविष्टाः। ते निशाम् अपि हरस्मरणं कुर्वन्तः स्थिता वा उपविष्टाः समयं यापयन्ति। सोमवारे प्रातः मङ्गलारत्येः पश्चात् मन्दिरद्वारं उद्घाट्य भक्तानां दर्शनम् आरभ्यते। भक्तानाम् अनन्यश्रद्धां दृष्ट्वा विदेशात् आगतानां पर्यटकानां विस्मयं जनयति स्म।

एतेन सह, श्रावणमासस्य द्वितीयसोमवारे श्रीकाशीविश्वनाथस्य गौरीशङ्करस्वरूपेण विशेषशृङ्गारः भविष्यति। सायं भक्ताः तं स्वरूपं द्रष्टुं शक्नुवन्ति। मङ्गलारत्येः आरभ्य शयनारत्यन्तं अनवरतं दर्शनपूजनप्रक्रिया भविष्यति।

हिन्दुस्थान समाचार