उपराज्यपाल मनोज सिन्हा जम्मू-कश्मीराभ्याम् आतंकवादं समूलं नाशयितुं प्रतिबद्धतां पुनरावर्तितवान्
श्रीनगरम्, 20 जुलाईमासः, हि.स.।जम्मू-काश्मीरप्रदेशे आतंकवादं मूलतः निःशेषतया निवारयितुं सरकारस्य दृढनिश्चयं पुनः प्रतिपादयन् उपराज्यपालः मनोजसिन्हा महोदयः रविवासरे अवदत् यत् प्रशासनं शान्तिं क्रीणीतुं न प्रयासं करोति, अपितु स्थायिनीं न्यायपूर्णां च श
उपराज्यपाल मनोज सिन्हा ने जम्मू-कश्मीर से आतंकवाद को जड़ से उखाड़ फेंकने की प्रतिबद्धता दोहराई


श्रीनगरम्, 20 जुलाईमासः, हि.स.।जम्मू-काश्मीरप्रदेशे आतंकवादं मूलतः निःशेषतया निवारयितुं सरकारस्य दृढनिश्चयं पुनः प्रतिपादयन् उपराज्यपालः मनोजसिन्हा महोदयः रविवासरे अवदत् यत् प्रशासनं शान्तिं क्रीणीतुं न प्रयासं करोति, अपितु स्थायिनीं न्यायपूर्णां च शान्तिं संस्थापयितुं यत्नं करोति।

ते स्पष्टतया उक्तवन्तः यत् दोषिणः कोऽपि न रक्ष्यते। कार्यक्रमे कश्चन प्रवृत्ते भाषमाणः उपराज्यपालः आतंकवादस्य जालं विध्वंसयितुं जम्मू-काश्मीरपुलिसस्य महत्त्वपूर्णं योगदानं निर्दिश्य अवदत्।

ते अवदन् यत् आतंकवादिनां समर्थनसंस्थायाः — वित्तसम्बद्धं वा सैन्यसम्बद्धं वा अन्यत्सम्बद्धं वा — नाशनं कर्तुं पुलिसेः दायित्वं महत्त्वपूर्णं अस्ति। केवलं आतंकवादिनं प्रति न, किन्तु आतंकप्रसारणाय कार्यशीलं सम्पूर्णं तन्त्रं प्रति अपि सम्यग् उपचारः आवश्यकः।

ते अतीतानां तेषां दृष्टीनां आलोचनां कृतवन्तः यत्र आतंकवादकर्मणि संलग्नैः व्यक्तिभिः सह सरकारीसेवाः दत्ताः, किन्तु आतंकपीडिताः उपेक्षिताः च स्वविधिं परित्यक्ताः।

प्रदेशस्य सुधारकार्ये नवस्य अध्यायस्य प्रकाशं कुर्वन् उपराज्यपालेन उक्तं यत् प्रशासनं अधुना तैः परिवारैः सह सक्रियतया कार्यं करोति ये आतंकवादिनां हिंसायाः शिकाराः जाताः।

ते अवदन् यत् जम्मू-काश्मीरप्रदेशे अनेके परिवाराः आतंकवादेन प्रियजनान् हृतवन्तः। केषुचित् गृहेषु पुत्रस्य क्रूरतया वधेन पश्चात् केवलं वृद्धौ मातापितरौ एव अवशिष्टौ।

पाकिस्तानदेशस्य संकेतपर्यन्तं सहस्रशः जनाः हताः।

ते उक्तवन्तः यत् १३ जुलैमासे बारामूला-जनपदे ४० आतंकपीडितपरिवारेभ्यः नियुक्तिपत्राणि प्रदानानि।

ते अपि अवदन् यत् काश्चन युवकाः निजं पितरं तदा हृतवन्तः यदा ते द्विवर्षीयाः अपि आसन्।

अद्य वयं सुनिश्चितं कुर्मः यत् तेषां वेदनां सम्यक् अवगच्छामः च तेषां न्यायं प्रदास्यामः।

जनतां सुरक्षा-बलैः सह एकतां प्राप्तुं आह्वयन् उपराज्यपालः अवदन् —नूतनं जम्मू-काश्मीरं केवलं घोषवाक्यं न, अपि तु वस्तुतः विकासमानं सत्यं यत् गतवर्षेषु आकारं प्राप्तम्।

अस्मिन् नूतने युगे युवानां हस्तेषु शिलानां स्थाने लेखनीं सङ्गणकयन्त्रं च आगतम्। विद्यालयाः महाविद्यालयाः च सम्पूर्णवर्षं हड़तालविना सञ्चार्यन्ते।

विभाजनवादिनां घोषवाक्यानि, बन्ददिनवाचनानि च अद्य अतीतानि अभवन्। अद्य अस्माकं दिनाङ्कपत्राणि राष्ट्रीय-अन्तर्राष्ट्रीय-आयोजनैः पूर्णानि भवन्ति।

सिन्हा-महोदयः अवदन् —जनाः सुरक्षा-बलैः सह सहकार्यं कुर्वन्तु। शान्तिः केवलं संघर्षस्य अनुपस्थितिः न, किन्तु सा न्यायस्य, अवसरस्य, आशायाः च उपस्थितिरेव। च वयं तां शान्तिं स्थायिनीं वास्तविकतां कर्तुं पूर्णतया प्रतिबद्धाः स्मः।

हिन्दुस्थान समाचार