Enter your Email Address to subscribe to our newsletters
लखनऊ, 20 जुलाईमासः (हि.स.)।उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः विपक्षपक्षे तीव्रं प्रहारं कृत्वा अवदत् यत् – “लोकसभा-सदने विपक्षस्य लघुनायकः राहुलगान्धिनामकः भारतस्य विषये न्यूनां चिन्तां करोति, पाकिस्तानस्य विषये तु अधिकां चिन्तां वहति।”
तस्मात्, सिन्दूर-सञ्चालनस्य प्रहारतः केवलं पाकिस्तान् न, किन्तु गान्धिपरिवारः अपि अधिकं पीडाम् अनुभवति, इति सः अवदत्।
उपमुख्यमन्त्रिणा स्वस्य 'X' नामकसामाजिकमाध्यमे (पूर्वं 'ट्विटर्') एकं सन्देशं लिखितम्—भारतीयसेनायाः बारं-बारं तिरस्कारं कृत्वा कांग्रेसपक्षः पाकिस्ताने सुखं लभते इति कारणेनैव तद्वदति।
वास्तवे, सत्तातः अपसारणं कृतं कांग्रेसपक्षं विवेकशून्यं कृतवती, अतः ते येन केन चित् भ्रमितनेतृणां पीठिकां स्वीकर्तुं बाध्यन्ते।ते नेतारः अपि स्ववचने स्थिराः न भवन्ति – स्वगान्धिनः इव एव चित्ते चापल्यम् उपगतम्।सत्यं तु एतत् यत्– प्रधानमन्त्रिणः नरेन्द्रमोदिनः कुशलनेतृत्वेन केवलं पाकिस्तान् न खिन्नः जातः, अपि तु ते अपि विश्वनेतारः अपि निद्रां न लभन्ते ये आत्मनं महाबलीं मन्यन्ते।
हिन्दुस्थान समाचार