पटनानगरे प्रातःकालाद् वृष्टिः, उत्तरबिहारस्य १९ जनपदेषु नारङ्ग-सचेतनसूचना
पटना, 20 जुलाईमासः (हि.स.)। बिहारराज्यस्य अनेकेषु जनपदेषु सततम् वर्षायाः कारणेन जनजीवनम् अधिकम् प्रभावितं जातम्। गङ्गा, शोण इत्यादयः राज्यस्य प्रमुखनद्यः उच्छलन्ति, येन जनानां कठिनता वर्धिता। भारतीयमौसमविज्ञानविभागेन (IMD) रविवासर-सोमवासरयोः दिनेभ्य
वजपात की फाइल फाेटाे


पटना, 20 जुलाईमासः (हि.स.)। बिहारराज्यस्य अनेकेषु जनपदेषु सततम् वर्षायाः कारणेन जनजीवनम् अधिकम् प्रभावितं जातम्। गङ्गा, शोण इत्यादयः राज्यस्य प्रमुखनद्यः उच्छलन्ति, येन जनानां कठिनता वर्धिता।

भारतीयमौसमविज्ञानविभागेन (IMD) रविवासर-सोमवासरयोः दिनेभ्यः राज्यस्य उत्तरभागे महान् वर्षायाः सम्बन्धे पूर्वसूचना प्रदत्ता। सीतामढी, मधुबनी, सुपौल, अररिया, किशनगञ्ज, पूर्णिया इत्यादिषु जनपदेषु द्विदिवसीयः पीत-सचेतनसूचना (Yellow Alert) उद्घोषिता अस्ति। तथापि, मुजफ्फरपुरं सम्मिल्य उत्तरबिहारस्य नवदश जनपदेषु नारञ्ज-सूचना (Orange Alert) घोषिता।

रविवासरे उत्तरबिहारस्य कतिपये जनपदेषु ३०-४० कि.मी./घण्टा वेगेन वायोः प्रवाहः स्यात्, तेन सह विद्युदपातस्य आशङ्का अपि व्यक्ता। एतेषां प्रदेशानां उपरि एषः वर्षाकालीन ट्रफ् वर्तमानः अस्ति, येन कारणेन सम्पूर्णे क्षेत्रे मिहिकायुक्ता वर्षा, गर्जन-तर्जनयुक्ता वाताः च सम्भवन्ति। अत्र मन्दवायुदाबेन मेघानां तीव्रसञ्चयः अपि दृश्यते।

पट्नायां रविवासरे प्रातःकालतः मन्दं वर्षनं प्रवर्तमानम् अस्ति। यद्यपि तापमानस्य विशेषं परिवर्तनं न दृश्यते। शनिवासरे च अधिकतमतापमानस्य 0.8 डिग्री, न्यूनतमतापमानस्य 1.7 डिग्री वृद्धिः अभवत्। 56 प्रतिशत आर्द्रतायुक्तेन जनाः प्रचण्डोष्णताया च उष्णवायोः कष्टं अनुभवन्ति स्म। गतद्विदिनानि राज्ये न्यूनतमवृष्टिः अभवत्, येन तापमानस्य तीव्रवृद्धिः जाता।

---------------

हिन्दुस्थान समाचार