Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 5 जुलाईमासः (हि.स.)।भाजपा-अल्पसंख्यकमोर्चस्य राष्ट्राध्यक्षः जमाल् सिद्दिक़ी इत्यनेन वक़्फ्-संशोधन-कानूनस्य स्वागतं कृतं तथा च अस्य द्वारा मुस्लिम्-समुदायाय शीघ्रं लाभाः स्युरिति दावितम्। सः अवदत् यत् कालेन सह वक़्फ्-भूमेः निधीनां च उपयोगः वास्तविक-लाभरूपेण परिणमिष्यति, एष एव मोदी-सर्वकारस्य संकल्पः अस्ति।
शनिवासरे निर्गत-प्रकटनपत्रे सः अवदत् यत् वक़्फ्-संशोधन-कानूनः शनिवासरात् आरभ्य प्रवृत्तः अभवत्। अस्य अधिनियमस्य लक्ष्यं पारदर्शिता, उत्तरदायित्वं, महिलानां समुदाय-प्रतिनिधित्वं च प्रोत्साहयितुं अस्ति। डिजिटलीकरणेन पारदर्शिता आगमिष्यति। सर्वाः वक़्फ्-संपत्तयः षड्-मासाभ्यन्तरे केन्द्रीय-पोर्टले पञ्जीकर्तव्याः, यतः मिथ्या-प्रविष्टीनां निरोधनं सूचना-केंद्रीकरणं च सुनिश्चितं भविष्यति।
डाटाबेसस्य सत्त्वेन हेराफेरी-कृतानि अपहृतानि च संपत्तीनि अन्वेष्टुं सुलभं भविष्यति। महिलानां अधिकाराः सुनिश्चिताः भविष्यन्ति। पारिवारिक-वक़्फेषु महिला-उत्तराधिकारिण्यः स्वं अधिकारं सुरक्षितुं शक्नुवन्ति, वक़्फ्-घोषणात् पूर्वमेव स्वस्य अंशं सुनिश्चितुं समर्थाः भविष्यन्ति।
वक़्फ्-संपत्तयः अधुना ऑनलाइन-केन्द्रीय-पोर्टले पञ्जीकृताः भविष्यन्ति, अतः बेईमानता मिथ्या-प्रविष्टयः च न्यूनाः भविष्यन्ति, भ्रष्टराचारे च अंकुशः वर्तिष्यते।
सः दावितवान् यत् वक़्फ्-संपत्तीनां कब्जः अधुना असम्भवः भविष्यति। डाटाबेसः ऑनलाइनरूपेण सन् ये जनाः अनेकवर्षपर्यन्तं अवैधानिकरीत्या मुतवल्ली-स्थानं धृत्वा उपविशतः आसन्, तेषां विरुद्धे नियन्त्रणं भविष्यति, वक़्फ्-समितौ पारदर्शिता आगमिष्यति। विपणि-मूल्यस्य अनुसारं किरायारूपे निर्धारणं च सुलभं भविष्यति।
---------------
हिन्दुस्थान समाचार