Enter your Email Address to subscribe to our newsletters
बांकुडा, 01 अक्टूबरमासः (हि.स.)। महाष्टमीसायाह्ने बांकुडस्य विष्णुपुरे प्राचीनपरम्परानुसारं पुनः प्रतिनिनाद तोपः। तस्याः गर्जनाश्रवणे एव नगरस्य सर्वेषु कोणेभ्यः भक्तानाम् इतिहासप्रेमिणां च उत्साहः आस्था च प्रबभूव। अयं सहस्रवर्षाधिककालप्रचलितः संस्कारः मल्लराजानां स्मृतिं जीवयति।
मृण्मयीमन्दिरं च ऐतिहासिकमहत्त्वेन सर्वेभ्यः ज्ञातमेव। विष्णुपुरस्य प्राचीनतमं मन्दिरं मृण्मयीमन्दिरं जगन्मल्लराजेन ख्रिस्तीयवर्षे 997 स्थापितम्। स्थानिकइतिहासानुसारं जगन्मल्लराजा देवीमृण्मय्याः दिव्यमार्गदर्शनं प्राप्य स्वराजधानीं प्रद्युम्नपुरीतः विष्णुपुरं स्थानान्तरयत्। तत्रैव सः देवीमातुः कृते प्रथमं मन्दिरं समर्पितवान्। दुर्भाग्येन तत् मूलमन्दिरं नास्त्यद्य, तत्स्थाने राधेश्याममन्दिरस्य समीपे नवनिर्मितसंरचना एव मृण्मयीमन्दिरनाम्ना प्रसिद्धा।
स्वप्ने देवीमृण्मयी राजानं मन्दिरनिर्माणाय आदेशं दत्तवती। अत्र दुर्गामाता मृण्मयीस्वरूपेण पूज्यते। यद्यपि मन्दिरस्य पुनर्निर्माणं जातं, तथापि “गङ्गामृत्तिकानिर्मिता मूर्तिः” यथावत् सुरक्षितास्ति, या भक्तानां दृष्टरूपेण आध्यात्मिकमहत्त्वेन परमावश्यकाऽस्ति।
इतिहासकाराः वदन्ति यत् ख्रिस्तीयवर्षे 997 19 तमं मल्लराज्ञः स्वप्ने देवीमृण्मय्याः दर्शनं प्राप्तवान्। तस्मिन्नेव वर्षे देव्या आराधना दुर्गोत्सवच परम्परा आरब्धा। तस्मात्प्रभृति अद्यावधि सहस्रत्रिंशदधिकैकसहस्रवर्षपर्यन्तं सततम् आचर्यते। राजवंशपरम्परानुयायिनः अद्यापि एतां पवित्रपरम्परां पालयन्ति।
दुर्गोत्सवपरम्पराः महत्त्वं च दृष्ट्वा, अयं उत्सवः बंगालस्य प्राचीनतमा दुर्गापूजास्वरूपेण प्रसिद्धः। उत्सवस्य आरम्भः घटस्थापनया भवति। अनन्तरं क्रमशः बृहत्थकुराणी, मध्यथकुराणी, कनिष्ठथकुराणी च पूज्यन्ते। महाष्टमीसायाह्ने मन्दिरस्य समीपे मोर्चपर्वते तोपध्वनिरिव प्रतिनिनादं करोति तपोध्वनिः। एषा ध्वनिः देव्यमहापूजायाः शाकबलिप्रारम्भस्य च प्रतीकः।
ग्रामस्य वरिष्ठजनाः वदन्ति यत् अयं पर्वः केवलं धार्मिकमहत्त्वयुक्तः न, अपि तु ऐतिहासिक-सांस्कृतिकदृष्ट्या अपि परममूल्यवान् 1029 वर्षप्रचलिता एषा परम्परा भक्त्याऽनुगृहीता आस्था इतिहासयोश्च अद्वितीयसंगमं प्रकटयति। दर्शनार्थिनां कृते एषा अनुभूतिः आस्था-इतिहासयोः अद्वितीयं मेलकम्।
बांकुडा-प्रशासनं स्थानीयराजवंशश्च प्रतिवर्षम् एतत्पर्वं सुरक्षितं पारम्परिकरूपेण च आचरितुं विशेषव्यवस्थाः कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता