Enter your Email Address to subscribe to our newsletters
रियो डी जेनेरियो, 6 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी चतुर्दिनात्मिकायात्रायै ब्राजीलदेशं प्राप्तवान्। अस्यां यात्रायां सः सप्तदशमं ब्रिक्स्-शिखरसम्मेलनं भागं गृह्णाति। एषा च तस्य पञ्चदेशीययात्रायाः चतुर्थी अवस्था अस्ति। तस्य आगमनं प्रति प
वॉशिंगटनम्, 6 जुलाईमासः (हि.स.)।अमेरिकादेशस्य पूर्वराष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य घनिष्ठसहायो यो आसीत् स टेस्ला-संस्थायाः स्वामी च विश्वस्य श्रेेष्ठधनाढ्यः एलन् मस्क् इत्यनेन शनिवासरे नूतनस्य राजनीतिकदलेन सह घोषणां कृतवता इत्येतत् सर्वान् चकिता
काठमांडू, 5 जुलाईमासः (हि.स.)। अमेरिकीन्यायालयेन नेपालविमानसेवायै एयरबस् ए३३० विमानद्वयम् आपूर्तिं कृतवन्तः विमानसेवासंस्थायाः एएआर कॉर्प इत्यस्य मुख्यकार्यकारी अधिकारी दीपकशर्मा इत्यस्मै नेपालीमूलस्य नागरिकं दीपकशर्मा इत्यस्मै वर्षत्रयस्य कारावासस्य
काठमाण्डूः 04 जुलाईमासः (हि.स.)। नेपालस्य प्रधानमन्त्रिणः के.पी.शर्मा ओली इत्यस्य समर्थनं कुर्वन् अन्यः दलः नागरिकप्रतिरक्षादलः समर्थनं निवृत्तुं निर्णयं कृत्वा तं त्यक्तवान् अस्ति। केवलं कतिपयदिनानि पूर्वं जनतासमाजवादी दलेन सर्वकारात् समर्थनं निवृत्
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha