Enter your Email Address to subscribe to our newsletters
काठमांडू, 15 जनवरीमासः (हि.स.)। नेपालेन नेपालीच्छात्रस्य विपिनजोशिनः हमासबन्धात् मुक्तये कूटनीतिकप्रयासाः तीव्राः कृताः। विदेशमन्त्री डॉ. अर्जू राणा कतार-इजरायल-देशयोः विदेशराज्यमन्त्रिभिः सह दूरभाषया वार्ताम् अकरोत्। हमास-सङ्घः केषाञ्चन बन्धकानां
काठमाण्डूः, 12 जनवरीमासः (हि.स.)। काठमाण्डूजिल्लान्यायालयेन रविवासरे पूर्वोपप्रधानमन्त्री रविलामिछानेः पुलिसनिग्रहे प्रेषितः। काठमाण्डौ स्वर्णलक्ष्मी सहकारीबैङ्क-भ्रष्टाचार-प्रकरणे जामिनी-याचना-सम्बद्धे स्वस्य वक्तव्यस्य अभिलेखनार्थं लामिछाने न्यायाल
काठमाण्डूः, 12जनवरीमासः (हि.स.)। भारतीयकम्पनी जीएमआर इत्यस्य स्वामित्वे 900मेगावाट् उच्चकर्णलीजलविद्युत्परियोजने निवेशार्थं ऋणं दातुं भारतीयकम्पनीद्वयं सहमतम् अस्ति। एतदतिरिक्तं नेपालस्य वित्तकोषेभ्यः ऋणं ग्रहीतुं सहमतिः प्राप्ता, एषा परियोजना शीघ्रम
काठमाण्डूः, 10जनवरीमासः (हि.स.)। मुक्तसीमायां नेपालभारतयोः अन्ताराष्ट्रियसीमायाः परिचायकस्तम्भानां जीर्णोद्धारकार्यं औपचारिकरूपेण आरब्धम् अस्ति। द्वयोः देशयोः सीमाकार्यसमूहस्य समागमस्य निर्णयानुसारं नेपालस्य पूर्वसीमातः एतत् कार्यम् आरब्धम् अस्ति ।
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha