हिन्दुस्थान समाचार वीडियो

प्रधानमंत्री मोदी और क्रोएशियाई प्रधानमंत्री आंद्रेज प्लेंकोविच ने ज़ाग्रेब में संयुक्त प्रेस वार्ता में भाग लिया।

ताजा खबरें
ई -पत्रिका
प्रधानमंत्री मोदी प्राप्नोत् ब्राजीलं, ब्रिक्स शिखर सम्मेलने सम्मेलयिते, प्रवासी भारतीयेषु अत्यंतम्  उत्साहः

प्रधानमंत्री मोदी प्राप्नोत् ब्राजीलं, ब्रिक्स शिखर सम्मेलने सम्मेलयिते, प्रवासी भारतीयेषु अत्यंतम् उत्साहः

रियो डी जेनेरियो, 6 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी चतुर्दिनात्मिकायात्रायै ब्राजीलदेशं प्राप्तवान्। अस्यां यात्रायां सः सप्तदशमं ब्रिक्स्-शिखरसम्मेलनं भागं गृह्णाति। एषा च तस्य पञ्चदेशीययात्रायाः चतुर्थी अवस्था अस्ति। तस्य आगमनं प्रति प

अमेरिकीजनेभ्यो वास्तवं स्वातंत्र्यं प्रत्यर्पयितुम् एलन मस्केन कृता नूतन राजनीतिकदलस्य घोषणा

अमेरिकीजनेभ्यो वास्तवं स्वातंत्र्यं प्रत्यर्पयितुम् एलन मस्केन कृता नूतन राजनीतिकदलस्य घोषणा

वॉशिंगटनम्, 6 जुलाईमासः (हि.स.)।अमेरिकादेशस्य पूर्वराष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य घनिष्ठसहायो यो आसीत् स टेस्ला-संस्थायाः स्वामी च विश्वस्य श्रेेष्ठधनाढ्यः एलन् मस्क् इत्यनेन शनिवासरे नूतनस्य राजनीतिकदलेन सह घोषणां कृतवता इत्येतत् सर्वान् चकिता

विमानव्यापारे उत्कोचदानस्य दोषी नेपालीमूलस्य दीपकशर्मा, वर्षत्रयस्य कारावासस्य दण्डः

विमानव्यापारे उत्कोचदानस्य दोषी नेपालीमूलस्य दीपकशर्मा, वर्षत्रयस्य कारावासस्य दण्डः

काठमांडू, 5 जुलाईमासः (हि.स.)। अमेरिकीन्यायालयेन नेपालविमानसेवायै एयरबस् ए३३० विमानद्वयम् आपूर्तिं कृतवन्तः विमानसेवासंस्थायाः एएआर कॉर्प इत्यस्य मुख्यकार्यकारी अधिकारी दीपकशर्मा इत्यस्मै नेपालीमूलस्य नागरिकं दीपकशर्मा इत्यस्मै वर्षत्रयस्य कारावासस्य

अन्यः दलः प्रधानमन्त्रिणः ओलीपक्षं त्यक्त्वा, समर्थननिवृत्तेः घोषणां कृतवान्

अन्यः दलः प्रधानमन्त्रिणः ओलीपक्षं त्यक्त्वा, समर्थननिवृत्तेः घोषणां कृतवान्

काठमाण्डूः 04 जुलाईमासः (हि.स.)। नेपालस्य प्रधानमन्त्रिणः के.पी.शर्मा ओली इत्यस्य समर्थनं कुर्वन् अन्यः दलः नागरिकप्रतिरक्षादलः समर्थनं निवृत्तुं निर्णयं कृत्वा तं त्यक्तवान् अस्ति। केवलं कतिपयदिनानि पूर्वं जनतासमाजवादी दलेन सर्वकारात् समर्थनं निवृत्

फोटो गैलरी