हिन्दुस्थान समाचार वीडियो

प्रधानमंत्री मोदी ने आईएनएस सूरत, आईएनएस नीलगिरि और आईएनएस वाघशी को एक साथ शामिल किया।

ताजा खबरें
ई -पत्रिका
नेपालः हमासस्य बन्धनात् छात्रस्य मुक्तये  कूटनीतिकप्रयासान् तीव्रान् अकरोत्।

नेपालः हमासस्य बन्धनात् छात्रस्य मुक्तये  कूटनीतिकप्रयासान् तीव्रान् अकरोत्।

काठमांडू, 15 जनवरीमासः (हि.स.)। नेपालेन नेपालीच्छात्रस्य विपिनजोशिनः हमासबन्धात् मुक्तये कूटनीतिकप्रयासाः तीव्राः कृताः। विदेशमन्त्री डॉ. अर्जू राणा कतार-इजरायल-देशयोः विदेशराज्यमन्त्रिभिः सह दूरभाषया वार्ताम् अकरोत्। हमास-सङ्घः केषाञ्चन बन्धकानां

काठमाण्डू सहकारी वित्त कोष भ्रष्टाचारे जामिनीं प्रति श्रवणगोचरता न सम्पन्ना, पूर्व उपप्रधानमन्त्री लामिछाने पुनः पुलिस निग्रहे प्रेषितः

काठमाण्डू सहकारी वित्त कोष भ्रष्टाचारे जामिनीं प्रति श्रवणगोचरता न सम्पन्ना, पूर्व उपप्रधानमन्त्री लामिछाने पुनः पुलिस निग्रहे प्रेषितः

काठमाण्डूः, 12 जनवरीमासः (हि.स.)। काठमाण्डूजिल्लान्यायालयेन रविवासरे पूर्वोपप्रधानमन्त्री रविलामिछानेः पुलिसनिग्रहे प्रेषितः। काठमाण्डौ स्वर्णलक्ष्मी सहकारीबैङ्क-भ्रष्टाचार-प्रकरणे जामिनी-याचना-सम्बद्धे स्वस्य वक्तव्यस्य अभिलेखनार्थं लामिछाने न्यायाल

भारतीयकम्पनीद्वयं नेपाले 900 मेगावाट् जलविद्युत्साधनाय 4000 कोटिरूप्यकाधिकं निवेशयति

भारतीयकम्पनीद्वयं नेपाले 900 मेगावाट् जलविद्युत्साधनाय 4000 कोटिरूप्यकाधिकं निवेशयति

काठमाण्डूः, 12जनवरीमासः (हि.स.)। भारतीयकम्पनी जीएमआर इत्यस्य स्वामित्वे 900मेगावाट् उच्चकर्णलीजलविद्युत्परियोजने निवेशार्थं ऋणं दातुं भारतीयकम्पनीद्वयं सहमतम् अस्ति। एतदतिरिक्तं नेपालस्य वित्तकोषेभ्यः ऋणं ग्रहीतुं सहमतिः प्राप्ता, एषा परियोजना शीघ्रम

नेपाल-भारतयोः सीमास्तम्भानां जीर्णोद्धारकार्यं प्रारब्धम्

नेपाल-भारतयोः सीमास्तम्भानां जीर्णोद्धारकार्यं प्रारब्धम्

काठमाण्डूः, 10जनवरीमासः (हि.स.)। मुक्तसीमायां नेपालभारतयोः अन्ताराष्ट्रियसीमायाः परिचायकस्तम्भानां जीर्णोद्धारकार्यं औपचारिकरूपेण आरब्धम् अस्ति। द्वयोः देशयोः सीमाकार्यसमूहस्य समागमस्य निर्णयानुसारं नेपालस्य पूर्वसीमातः एतत् कार्यम् आरब्धम् अस्ति ।

फोटो गैलरी