Enter your Email Address to subscribe to our newsletters
काठमांडूः, 27 अप्रैलमासः (हि.स.)।पूर्वराज्ञा ज्ञानेन्द्रशाहेन जम्मू-काश्मीरस्थे पहलगामे सम्पन्नस्य आतंकवादी-आक्रमणस्य तीव्रं निन्दनम् कृतम्। सोऽवदत् यत् हिन्दूतीर्थयात्रिकान् लक्ष्यीकृत्य सम्पन्ने आक्रमणे, येन एकस्य नेपाली नागरिकस्य सहितं २८ जनानां म
मास्को, 27 अप्रैल (हि.स.)।रूसीजनरलस्य विस्फोटनेन वधस्य प्रकरणे भीषणं रहस्योद्घाटनम्। विज्ञातं यत् यूक्रेनदेशीयस्य गुप्तचरसंस्थायाः अधिकारी एव रूसीजनरलम् विस्फोटेन कार्याम् नष्टं कृतवान्। अस्य विस्फोटस्य सम्पादनं दूरनियन्त्रणयन्त्रेण कृतम्। अस्मिन् प्
इस्लामाबादः, 27 अप्रैलमासः (हि.स.)।झेलम्नद्याः जलपातस्य आकस्मिकवृद्ध्याः कारणेन पाकिस्तानाधीनकाश्मीरे जलप्रलयात् संकटः उत्पन्नः। नदीतीरे वसन्तः जनाः समग्रां रात्रिं जागरणेन यापितवन्तः। अतः आतंकितः पाकिस्तान-प्रशासनः हट्टियन् बालाक्षेत्रे जलआपत्कालस्य
काठमाण्डूः, 26 अप्रैलमासः (हि.स.)। जम्मू-कश्मीरस्य पहलगाम-नगरे आतङ्कवादी-आक्रमणे नेपाली-युवक-सहिताः हिन्दु-पर्यटकानां वधस्य विरोधे शनिवासरे काठमाण्डौ-नगरस्य पाकिस्तान-दूतावासस्य सम्मुखे विभिन्नाः संस्थाः, संस्थाः च प्रदर्शनं कृतवन्तः । अस्मिन् काले प
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha