Enter your Email Address to subscribe to our newsletters
मॉस्को/तेहरानम्, 14 जूनमासः (हि.स.)।रूसदेशेन इजराइल्-कृत-आक्रान्तेः ईरानदेशे निन्दा व्यक्ता, मध्यपूर्वे शान्तिप्रयत्नेषु समर्थनम्। रूसदेशेन इजराइलदेशेन ईरान्-देशे कृते हालसमये सैन्यप्रहारे विषये तीव्रं विरोधं प्रकटितम्। शनिवासरे रूसदेशीय-विदेशमन्त्री
काठमांडूः, 14 जूनमासः (हि.स.)।नेपालदेशस्य विदेशमन्त्री डॉ. आरजू राणा नामिका भू-राजनीतिकप्राथमिकतानां शीघ्रं परिवर्तमानेन सन्दर्भे अस्मिन वर्षे नेपालदेशेन प्राप्तव्यमानायाः विदेशविकाससहायायाः महतीं कटिंभावनां व्यक्तवती। सा उक्तवती यत्, एतस्मिन् विषमस्
हाइफा, 12 जूनमासः (हि.स.)। इजरायलस्य हाइफानगरे गुरुवासरे युद्धविरोधिप्रदर्शनस्य समये आरक्षकैः त्रयः आन्दोलनकारिणः गृहीताः। आरक्षकः कथयति यत् एतत् प्रदर्शनम् अवैधम् आसीत्, जनशान्तिं बाधितुं च सम्भावना आसीत्। इजरायलआरक्षकद्वारा प्रकाशिते आधिकारिकवक्तव्
काठमाण्डूः, 12 जूनमासः (हि.स.)। नेपालस्य विदेशमन्त्री डॉ. अर्जुराणा गभीरसम्पर्कस्य, संयुक्तसहभागितयाश्च माध्यमेन नेपालः भारतं च सहभागिकृतसमृद्धिं प्राप्तुं शक्नुवन्ति इति बोधयन्। गुरुवासरे काठमाण्डौ नेपाल-भारत-रणनीतिक-संवादे सा सशक्त-आर्थिक-अन्तर्निर
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha