हिन्दुस्थान समाचार वीडियो

प्रधानमंत्री ने राष्ट्रीय पंचायती राज दिवस कार्यक्रम में भाग लिया, बिहार के मधुबनी में विकास कार्यों का शुभारंभ किया

ताजा खबरें
ई -पत्रिका
नेपालस्य पूर्व राज्ञा ज्ञानेन्द्रेण कृता पहलगाम आतंकीआक्रमणस्य निंदा, व्यक्ता संवेदना

नेपालस्य पूर्व राज्ञा ज्ञानेन्द्रेण कृता पहलगाम आतंकीआक्रमणस्य निंदा, व्यक्ता संवेदना

काठमांडूः, 27 अप्रैलमासः (हि.स.)।पूर्वराज्ञा ज्ञानेन्द्रशाहेन जम्मू-काश्मीरस्थे पहलगामे सम्पन्नस्य आतंकवादी-आक्रमणस्य तीव्रं निन्दनम् कृतम्। सोऽवदत् यत् हिन्दूतीर्थयात्रिकान् लक्ष्यीकृत्य सम्पन्ने आक्रमणे, येन एकस्य नेपाली नागरिकस्य सहितं २८ जनानां म

यूक्रेनः विस्फोटेन हतवान् रूसीसेनानायकः, एको गृहीतः

यूक्रेनः विस्फोटेन हतवान् रूसीसेनानायकः, एको गृहीतः

मास्को, 27 अप्रैल (हि.स.)।रूसीजनरलस्य विस्फोटनेन वधस्य प्रकरणे भीषणं रहस्योद्घाटनम्। विज्ञातं यत् यूक्रेनदेशीयस्य गुप्तचरसंस्थायाः अधिकारी एव रूसीजनरलम् विस्फोटेन कार्याम् नष्टं कृतवान्। अस्य विस्फोटस्य सम्पादनं दूरनियन्त्रणयन्त्रेण कृतम्। अस्मिन् प्

झेलम नद्याः सहस वर्धितो जल स्तरः, पाकिस्ताने आगतः जलप्रलयः

झेलम नद्याः सहस वर्धितो जल स्तरः, पाकिस्ताने आगतः जलप्रलयः

इस्लामाबादः, 27 अप्रैलमासः (हि.स.)।झेलम्नद्याः जलपातस्य आकस्मिकवृद्ध्याः कारणेन पाकिस्तानाधीनकाश्मीरे जलप्रलयात् संकटः उत्पन्नः। नदीतीरे वसन्तः जनाः समग्रां रात्रिं जागरणेन यापितवन्तः। अतः आतंकितः पाकिस्तान-प्रशासनः हट्टियन् बालाक्षेत्रे जलआपत्कालस्य

पहलगाम आक्रमणस्य विरोधे काठमाण्डूनगरे विरोधः, पाकिस्तानस्य दूतावासस्य पिधानस्य अभियाचना

पहलगाम आक्रमणस्य विरोधे काठमाण्डूनगरे विरोधः, पाकिस्तानस्य दूतावासस्य पिधानस्य अभियाचना

काठमाण्डूः, 26 अप्रैलमासः (हि.स.)। जम्मू-कश्मीरस्य पहलगाम-नगरे आतङ्कवादी-आक्रमणे नेपाली-युवक-सहिताः हिन्दु-पर्यटकानां वधस्य विरोधे शनिवासरे काठमाण्डौ-नगरस्य पाकिस्तान-दूतावासस्य सम्मुखे विभिन्नाः संस्थाः, संस्थाः च प्रदर्शनं कृतवन्तः । अस्मिन् काले प

फोटो गैलरी