Enter your Email Address to subscribe to our newsletters
काठमांडूः, 10 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री सुशीला कार्की जेन्-जी विद्रोहस्य एकमासं पूर्णत्वे उपरि वीडियो-संदेशं प्रकाशितवती, तस्मिन् उक्तवती यत् जेन्-जी-भावनानां पूर्णं सम्मानं क्रियते। एषः वीडियो-संदेशः गतरात्रौ प्रकाशितः। पूर्वप्रधानमन्त्री
वॉशिंगटनम्, 09 अक्टूबरमासः (हि.स.)।अमेरिकादेशेन ईरानस्य तैल-पेट्रोरासायनिक-व्यापारे सहयोगं कुर्वन्तीति आरोपेण लगभगं शताधिकेषु व्यक्तिषु, संस्थासु, नौकासु च नूतनानि प्रतिबन्धानि आरोपितानि। एतेषु चीनदेशीयं स्वातन्त्र्य-शोधनालयं (रिफाइनरी) तेल-टर्मिनल
पेरिसम्, 09 अक्टूबरमासः (हि.स.)। फ्रान्सदेशे गभीरः राजनैतिकसंकटः च समाधानाय प्रयासाः फ्रान्सदेशे गभीरं राजनैतिकसंकटं व्याप्यते इति दृष्ट्वा राष्ट्रपतिः इमॅन्युएल् मॅक्रॉ तु उद्घोषयति यत् सः आगामि द्वयोः दिने नवप्रधानमन्त्रिणः नियुक्तिं करिष्यति।
संयुक्तराष्ट्रम्, 09 अक्टूबरमासः (हि.स.)।संयुक्त-राष्ट्रस्य महासचिवः एंतोनियो गुटेरेस गुरुवारे उक्तवन्तः यत् गाज़ा मध्ये युद्धविरामं च बन्धकानां विमोचन-सहमतेः स्वागतं कुर्वेति। तेन अस्यैः कदमैः फिलिस्तीनी-जनस्य आत्मनिर्णयस्य च स्वतंत्र-राष्ट्रस्य म
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha