हिन्दुस्थान समाचार वीडियो

व्याख्यानमाला दिवस 1 - संघ यात्रा के 100 वर्ष - न्यू होराइजन्स

ताजा खबरें
ई -पत्रिका
प्रधानमंत्रिणः ओलेः भारत भ्रमणस्यावधौ पटनातः काठमांडूं यावत् साक्षाद् विमान सेवा शुभारब्धुं सज्जा

प्रधानमंत्रिणः ओलेः भारत भ्रमणस्यावधौ पटनातः काठमांडूं यावत् साक्षाद् विमान सेवा शुभारब्धुं सज्जा

काठमांडूः, 27 अगस्तमासः (हि.स.)। नेपालस्य प्रधानमन्त्रिणः के.पी.शर्मा ओलेः भारतभ्रमणकाले उभययोः देशयोः मध्ये आकाशमार्गसंबन्धं अधिकतरं विस्तारितुं भारतस्य बिहारराज्यराजधानी-पटनातः काठमाण्डूपर्यन्तं सीधुः विमानयात्रा प्रारम्भस्य योजना प्रवर्तमानास्ति।

नेपालस्य सर्वोच्चन्यायालयेन पशुपतिनाथमन्दिरे नागसन्न्यासिनः प्रवेशे प्रतिबन्धं कर्तुं याचिका निरस्ता

नेपालस्य सर्वोच्चन्यायालयेन पशुपतिनाथमन्दिरे नागसन्न्यासिनः प्रवेशे प्रतिबन्धं कर्तुं याचिका निरस्ता

काठमाण्डूम्, 26 अगस्तमासः (हि.स.)। नेपालस्य सर्वोच्चन्यायालयेन मङ्गलवासरे प्रदत्ते निर्णयेन पशुपतिनाथमन्दिरे नागसन्यासिनां प्रवेशं निवारयितुं कृता प्रार्थना निरस्ताकृता। न्यायालयेन आदेशे निर्दिष्टं यत् नागसन्यासिनां नग्नावस्थां अश्लीलत्वे न स्थापयितु

हरितालिकातीजोत्सवे पशुपतिनाथमन्दिरस्य चत्वारी द्वाराणि उद्घाटितानि, भक्तानां महान् सम्मर्दः आसीत्

हरितालिकातीजोत्सवे पशुपतिनाथमन्दिरस्य चत्वारी द्वाराणि उद्घाटितानि, भक्तानां महान् सम्मर्दः आसीत्

काठमांडूम्, 26 अगस्तमासः (हि.स.)। महिलानां महत्त्वतमः उत्सवः हरितालिका–तीज इत्यस्य अवसरः प्राप्य मंगलवारे पशुपतिनाथमन्दिरे भक्तजनानां महान् सम्मर्दः दृष्टः। भक्ताः अर्धरात्रितः एव मन्दिरप्राङ्गणे आगच्छन्तः आसन्, तस्मात् मन्दिरस्य चत्वारः द्वाराः प्रा

श्वेतगृहे ट्रम्पेन दक्षिणकोरियादेशस्य नूतनराष्ट्रपतिं ली जे म्यंग स्वागतवान्, व्यापाररक्षा विषययोः चर्चाः कृताः

श्वेतगृहे ट्रम्पेन दक्षिणकोरियादेशस्य नूतनराष्ट्रपतिं ली जे म्यंग स्वागतवान्, व्यापाररक्षा विषययोः चर्चाः कृताः

वॉशिंगटनम्, 25 अगस्तमासः (हि.स.)। अमेरिकायाः राष्ट्रपति डोनाल्ड् ट्रम्पेन सोमवासरे श्वेतगृहे दक्षिणकोरियादेशस्य नूतनराष्ट्रपतिः ली जे म्यंग इत्यस्मिन् स्वागतं कृतम्। उभयोः नेतृयोः व्यापाररक्षा-सहयोगयोः विषये महत्त्वपूर्णा वार्ता अभवत्। बैठकात् किञ्च

फोटो गैलरी