Enter your Email Address to subscribe to our newsletters
काठमांडूः, 22 नवंबरमासः (हि.स.)। जेन-जी-आन्दोलनस्य अनन्तरं संसदस्य निम्नसदनस्य प्रतिनिधिसभायाः विघटनस्य च अनन्तरं राष्ट्रव्यापी मतदातापञ्जीकरण-अभियानस्य समये नेपाल-देशे ८,३७,००० नूतनाः मतदातारः योजिताः। निर्वाचनआयोगस्य अनुसारं २५ सितम्बर् तः २१
वॉशिंगटनम्, 22 नवंबरमासः (हि.स.)।अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः न्यूयॉर्कनगरस्य नवनिर्वाचितस्य मेयरस्य ज़ोहरान् ममदानी च शुक्रवासरे व्हाइट हाउस् इत्यत्र अप्रत्याशितरूपेण संयमितं उष्णं च समागमः अभवत्। समागमस्य अनन्तरं ट्रम्पः न्यूयॉर्कं सुरक्षित
टाेक्याे, 20 नवंबरमासः (हि.स.)। जापानदेशे विश्वस्य महानतमं परमाणु ऊर्जा संयन्त्रम् ताकाहामा परमाणु ऊर्जा संयन्त्रम् शीघ्रमेव पुनः संचालनाय प्रवर्तितं भविष्यति। फुकुई प्रान्ते स्थितं एतत् विश्वस्य अतिविशालं परमाणु ऊर्जा केन्द्रं यतः अस्य कुलक्षमता
काठमांडूः , 19 नवंबरमासः (हि.स.)।सर्वकारेण संवैधानिकपरिषदं प्रति सम्बद्धम् अधिसूचना अध्यादेशरूपेण जारीकरणस्य अनुशंसा कृता अस्ति। राष्ट्रपति अनुमतिं दत्वा यदा अनुमोदयिष्यति तदा रिक्तानि संवैधानिकपदानि पूरणार्थं नियुक्तीनां मार्गः उद्घाटितः भविष्यति।
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha