हिन्दुस्थान समाचार वीडियो

प्रधानमंत्री श्री नरेन्द्र मोदी ने ग्रेटर नोएडा में उत्तर प्रदेश अंतर्राष्ट्रीय व्यापार शो का उद्घाटन किया

ताजा खबरें
ई -पत्रिका
नेपालस्य प्रधानमंत्री जेनः तदीयभावनानां पूूर्णसम्मानस्य प्रदत्तो विश्वासः

नेपालस्य प्रधानमंत्री जेनः तदीयभावनानां पूूर्णसम्मानस्य प्रदत्तो विश्वासः

काठमांडूः, 10 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री सुशीला कार्की जेन्-जी विद्रोहस्य एकमासं पूर्णत्वे उपरि वीडियो-संदेशं प्रकाशितवती, तस्मिन् उक्तवती यत् जेन्-जी-भावनानां पूर्णं सम्मानं क्रियते। एषः वीडियो-संदेशः गतरात्रौ प्रकाशितः। पूर्वप्रधानमन्त्री

ईरानीतैलस्य क्रयणे अमेरिका चीनराष्ट्रस्य रिफाइनरी समेत्य 100 संस्थासु प्रयुक्तवान् प्रतिबंधम्

ईरानीतैलस्य क्रयणे अमेरिका चीनराष्ट्रस्य रिफाइनरी समेत्य 100 संस्थासु प्रयुक्तवान् प्रतिबंधम्

वॉशिंगटनम्, 09 अक्टूबरमासः (हि.स.)।अमेरिकादेशेन ईरानस्य तैल-पेट्रोरासायनिक-व्यापारे सहयोगं कुर्वन्तीति आरोपेण लगभगं शताधिकेषु व्यक्तिषु, संस्थासु, नौकासु च नूतनानि प्रतिबन्धानि आरोपितानि। एतेषु चीनदेशीयं स्वातन्त्र्य-शोधनालयं (रिफाइनरी) तेल-टर्मिनल

मैक्रॉ 48 घंटासु नूतनस्य प्रधानमंत्रिणः नियुक्तिं करिष्यते

मैक्रॉ 48 घंटासु नूतनस्य प्रधानमंत्रिणः नियुक्तिं करिष्यते

पेरिसम्, 09 अक्टूबरमासः (हि.स.)। फ्रान्सदेशे गभीरः राजनैतिकसंकटः च समाधानाय प्रयासाः फ्रान्सदेशे गभीरं राजनैतिकसंकटं व्याप्यते इति दृष्ट्वा राष्ट्रपतिः इमॅन्युएल् मॅक्रॉ तु उद्घोषयति यत् सः आगामि द्वयोः दिने नवप्रधानमन्त्रिणः नियुक्तिं करिष्यति।

गाजा संघर्षविराम सहमतौ संयुक्त राष्ट्र प्रमुखः प्रकटीकृतवान् शमताम्, कथितं यत्– फिलिस्तीन राष्ट्रस्य दिशि महत्वपूर्णं पदम्

गाजा संघर्षविराम सहमतौ संयुक्त राष्ट्र प्रमुखः प्रकटीकृतवान् शमताम्, कथितं यत्– फिलिस्तीन राष्ट्रस्य दिशि महत्वपूर्णं पदम्

संयुक्तराष्ट्रम्, 09 अक्टूबरमासः (हि.स.)।संयुक्त-राष्ट्रस्य महासचिवः एंतोनियो गुटेरेस गुरुवारे उक्तवन्तः यत् गाज़ा मध्ये युद्धविरामं च बन्धकानां विमोचन-सहमतेः स्वागतं कुर्वेति। तेन अस्यैः कदमैः फिलिस्तीनी-जनस्य आत्मनिर्णयस्य च स्वतंत्र-राष्ट्रस्य म

फोटो गैलरी