Enter your Email Address to subscribe to our newsletters
काठमांडूः, 28 जूनमासः (हि.स.)। नेपालदेशस्य संसद्सदस्यानां राजस्वसत्रम् अन्तिमदिनेषु प्रवर्तमानः अस्ति, किन्तु सम्पूर्णसत्रपर्यन्तं प्रधानमन्त्री केपी शर्मा ओली एकस्मिन्नपि दिने संसद्गृहं प्रति भाषणं कर्तुं न अशक्तः। अद्यैव ते एकसप्ताहपर्यन्तं विदेशया
काठमांडूः, 28 जूनमासः (हि.स.)। नेपालदेशस्य पूर्वराष्ट्रपतिः विद्या भण्डारी अद्य शनिवासरे सक्रियराजनीतौ पुनरागमनस्य घोषणां कर्तुं सज्जा वर्तते। अस्मिन निमित्ते काठमान्डूनगरे महत् कार्यक्रमस्य आयोजनं क्रियते, यत्र देशस्य विविधप्रदेशेभ्यः तस्याः समर्थक
काठमांडूः, 27 जूनमासः (हि.स.)।नेपालदेशस्य प्रधानमन्त्रिणः के. पी. शर्मा ओली पञ्चदिनात्मकं स्पेने देशस्य यात्रां करिष्यन्ति। नेपालस्य प्रधानमन्त्री के. पी. शर्मा ओली शनिवासरे आरभ्य पञ्चदिनात्मकां स्पेनदेशस्य यात्रां करिष्यन्ति। सः संयुक्तराष्ट्रसंस्थ
तेहरान/वाशिंग्टन, 24 जूनमासः (हि.स.)। ईरानस्य परमाणु ऊर्जासंस्था (AEOI) अमेरिकीराष्ट्रपतेः डोनाल्ड ट्रम्पस्य सद्यस्क एवं अभ्यर्थानाम् अङ्गीकृत्य स्पष्टं कृतवान् यत् तस्य परमाणुकार्यक्रमः किमपि मूल्येन न स्थगयिष्यति। एईओआई-प्रवक्ता मंगलवासरे एकं वक्तव
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha