हिन्दुस्थान समाचार वीडियो

प्रधानमंत्री मोदी और क्रोएशियाई प्रधानमंत्री आंद्रेज प्लेंकोविच ने ज़ाग्रेब में संयुक्त प्रेस वार्ता में भाग लिया।

ताजा खबरें
ई -पत्रिका
राजस्व सत्रे एकस्मिन् दिनेऽपि भाषणं न दातुमशक्नोत् प्रधानन्त्री। वाचयितु विपक्षी दलानि तोषयितुं प्रयासः प्रचलति

राजस्व सत्रे एकस्मिन् दिनेऽपि भाषणं न दातुमशक्नोत् प्रधानन्त्री। वाचयितु विपक्षी दलानि तोषयितुं प्रयासः प्रचलति

काठमांडूः, 28 जूनमासः (हि.स.)। नेपालदेशस्य संसद्सदस्यानां राजस्वसत्रम् अन्तिमदिनेषु प्रवर्तमानः अस्ति, किन्तु सम्पूर्णसत्रपर्यन्तं प्रधानमन्त्री केपी शर्मा ओली एकस्मिन्नपि दिने संसद्गृहं प्रति भाषणं कर्तुं न अशक्तः। अद्यैव ते एकसप्ताहपर्यन्तं विदेशया

नेपालस्य पूर्व राष्ट्रपति विद्या भंडारी अद्य करिष्यति सक्रिय राजनीतौ निर्वतनस्य घोषणाम्

नेपालस्य पूर्व राष्ट्रपति विद्या भंडारी अद्य करिष्यति सक्रिय राजनीतौ निर्वतनस्य घोषणाम्

काठमांडूः, 28 जूनमासः (हि.स.)। नेपालदेशस्य पूर्वराष्ट्रपतिः विद्या भण्डारी अद्य शनिवासरे सक्रियराजनीतौ पुनरागमनस्य घोषणां कर्तुं सज्जा वर्तते। अस्मिन निमित्ते काठमान्डूनगरे महत् कार्यक्रमस्य आयोजनं क्रियते, यत्र देशस्य विविधप्रदेशेभ्यः तस्याः समर्थक

नेपालस्य प्रधानमंत्री ओली स्पेन अथ च विदेशमंत्री आरजूः इटली भ्रमणे वर्तिष्यते

नेपालस्य प्रधानमंत्री ओली स्पेन अथ च विदेशमंत्री आरजूः इटली भ्रमणे वर्तिष्यते

काठमांडूः, 27 जूनमासः (हि.स.)।नेपालदेशस्य प्रधानमन्त्रिणः के. पी. शर्मा ओली पञ्चदिनात्मकं स्पेने देशस्य यात्रां करिष्यन्ति। नेपालस्य प्रधानमन्त्री के. पी. शर्मा ओली शनिवासरे आरभ्य पञ्चदिनात्मकां स्पेनदेशस्य यात्रां करिष्यन्ति। सः संयुक्तराष्ट्रसंस्थ

ट्रम्पं प्रति ईरानस्य कुण्ठितम् उत्तरम् - परमाणुकार्यक्रमः न स्थगयिष्यति, यूरेनियमसंवर्धनं पुनः आरभ्यते

ट्रम्पं प्रति ईरानस्य कुण्ठितम् उत्तरम् - परमाणुकार्यक्रमः न स्थगयिष्यति, यूरेनियमसंवर्धनं पुनः आरभ्यते

तेहरान/वाशिंग्टन, 24 जूनमासः (हि.स.)। ईरानस्य परमाणु ऊर्जासंस्था (AEOI) अमेरिकीराष्ट्रपतेः डोनाल्ड ट्रम्पस्य सद्यस्क एवं अभ्यर्थानाम् अङ्गीकृत्य स्पष्टं कृतवान् यत् तस्य परमाणुकार्यक्रमः किमपि मूल्येन न स्थगयिष्यति। एईओआई-प्रवक्ता मंगलवासरे एकं वक्तव

फोटो गैलरी