हिन्दुस्थान समाचार वीडियो

श्री राम जन्मभूमि मंदिर ध्वजारोहण उत्सव में प्रधानमंत्री श्री नरेंद्र मोदी

ताजा खबरें
ई -पत्रिका
नेपाले मतदातृसूचीपंजीकरणाभियाने 8 लक्षात् अधिका नूतनाः मतदातारः युताः

नेपाले मतदातृसूचीपंजीकरणाभियाने 8 लक्षात् अधिका नूतनाः मतदातारः युताः

काठमांडूः, 22 नवंबरमासः (हि.स.)। जेन-जी-आन्दोलनस्य अनन्तरं संसदस्य निम्नसदनस्य प्रतिनिधिसभायाः विघटनस्य च अनन्तरं राष्ट्रव्यापी मतदातापञ्जीकरण-अभियानस्य समये नेपाल-देशे ८,३७,००० नूतनाः मतदातारः योजिताः। निर्वाचनआयोगस्य अनुसारं २५ सितम्बर् तः २१

नव निर्वाचित महापौरो ममदानी इत्यनेन सह मेलने ट्रंपो न्यूयॉर्क सिटी सशक्तीकर्तुं विश्वस्तवान्

नव निर्वाचित महापौरो ममदानी इत्यनेन सह मेलने ट्रंपो न्यूयॉर्क सिटी सशक्तीकर्तुं विश्वस्तवान्

वॉशिंगटनम्, 22 नवंबरमासः (हि.स.)।अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः न्यूयॉर्कनगरस्य नवनिर्वाचितस्य मेयरस्य ज़ोहरान् ममदानी च शुक्रवासरे व्हाइट हाउस् इत्यत्र अप्रत्याशितरूपेण संयमितं उष्णं च समागमः अभवत्। समागमस्य अनन्तरं ट्रम्पः न्यूयॉर्कं सुरक्षित

जापाने पुनः आरप्स्यते विश्वस्य सर्वतो महत्परमाणुसंयत्रम्

जापाने पुनः आरप्स्यते विश्वस्य सर्वतो महत्परमाणुसंयत्रम्

टाेक्याे, 20 नवंबरमासः (हि.स.)। जापानदेशे विश्वस्य महानतमं परमाणु ऊर्जा संयन्त्रम् ताकाहामा परमाणु ऊर्जा संयन्त्रम् शीघ्रमेव पुनः संचालनाय प्रवर्तितं भविष्यति। फुकुई प्रान्ते स्थितं एतत् विश्वस्य अतिविशालं परमाणु ऊर्जा केन्द्रं यतः अस्य कुलक्षमता

रिक्त संवैधानिक पदेषु नियुक्तये नेपाल सर्वकारः आनेष्यति अध्यादेशम्

रिक्त संवैधानिक पदेषु नियुक्तये नेपाल सर्वकारः आनेष्यति अध्यादेशम्

काठमांडूः , 19 नवंबरमासः (हि.स.)।सर्वकारेण संवैधानिकपरिषदं प्रति सम्बद्धम् अधिसूचना अध्यादेशरूपेण जारीकरणस्य अनुशंसा कृता अस्ति। राष्ट्रपति अनुमतिं दत्वा यदा अनुमोदयिष्यति तदा रिक्तानि संवैधानिकपदानि पूरणार्थं नियुक्तीनां मार्गः उद्घाटितः भविष्यति।

फोटो गैलरी