Enter your Email Address to subscribe to our newsletters
गौतमबुद्ध नगरम्, 01 अक्टूबरमासः (हि.स.)।उत्तरप्रदेश-सरकारया प्रवर्त्यमानस्य मिशन-शक्ति-५ इत्यस्य अन्तर्गतं अद्य गौतमबुद्धनगर-पुलिसदलेन ताः महिलाः सम्मानिताः याः समाजे साहसिकं कार्यं कृत्वा, विपथगतान् जनान् समाजस्य मुख्यधारायाम् आनयित्वा, अपराधिनः विरुद्धं पुलिसस्य साहाय्यं कृत्वा, नारीशिक्षायाम् अपि प्रवृत्ताः सन्ति। एतादृशीः प्रायः पञ्चाशत् महिलाः अद्य सम्मानं प्राप्तवन्त्यः।
अपर-पुलिस-उपायुक्तः (कानून-व्यवस्था) श्रीमान् राजीव-नारायण-मिश्रः अवदत् यत् – समाज-सेवायाम्, शिक्षाक्षेत्रे, पीडितानां स्त्रीणां साहाय्ये, अपराधिनः विरुद्धं पुलिस-कार्यायाम् च साहाय्यं दत्त्वा, विविधेषु सामाजिकेषु कार्येषु प्रवृत्ताः साहसीन्यः महिलाः अद्य गौतमबुद्धनगर-पुलिसया सम्मानिताः।
तेषां मध्ये प्रमुखतया – रीना भाटी, ममता शर्मा, नीलम भाटी, सपना नागर, पूनम, साधना, सरोजिनी रानी, सुनीता, कौशल, बिना, दीपेश, मिथिलेश, गीता, नीतू, बबीता, दीपिका, मनु, शैली, सीमा, शकुन्तला देवी, श्रीमती सुनीता, श्रीमती चन्द्रा, रेखा शर्मा, वंशिका गुप्ता, समीम बानो, दीक्षा बंसल, श्रीमती दीपा देवी, जयंती, अनुष्का यादव, लग्नी देवी, राधा देवी, ममता यादव, पूजा अवाना, मीनाक्षी त्यागी, स्वीटी त्यागी, पारुल, शिवानी नागर, दिशा नागर, चंचल भाटी इत्यादयः नामानि सन्ति।
सः अवदत् – महिलासम्मानस्य उद्देश्यः अयम् यत्, ताभिः प्रेरिताः अन्याः महिलाः अपि समाजे शुभकार्ये प्रवृत्ताः स्युः तथा च नारी-सशक्तीकरणं संवर्ध्येत।
सम्मान-समारोहे सः उपस्थिताः महिलाः प्रति उक्तवान् – “यूयं समाजे उत्तमं कार्यं कुरुत, अन्याः अपि महिलाः तस्मात् प्रेरणा लभन्ताम्।”
सः अवदत् – “नारीशक्ति एव राष्ट्रशक्ति।”
उत्तरप्रदेश-सरकार गौतमबुद्धनगर-पुलिसदलं च एतत् संकल्पं कृतवन्तौ यत् – कस्यापि स्त्रियाः सह अन्यायः न भविष्यति।
तेन उक्तं यत् – स्त्रीणां सुरक्षा, सम्मानः, स्वावलम्बनं इत्येतानि एव सशक्त-समाजस्य समृद्ध-राष्ट्रस्य च आधारः भविष्यन्ति।
ते प्रयत्नं कुर्वन्ति यत् – “पुलिस-कमिश्नरेटे प्रत्येक-बालिका, प्रत्येक-माता च सुरक्षिताः स्युः।”
---------------
हिन्दुस्थान समाचार