एडीजी पीयूष मोर्डिया अकरोत् विंध्याचल धाम्नि सुरक्षा व्यवस्थानाम् अन्वेषणम्
- अधिकारिभिस्समं कृतं मेला क्षेत्रस्य निरीक्षणम् मीरजापुरम्, 1 अक्टूबरमासः (हि.स.)। शारदीय-नवरात्र-नवमी-व्रतदिने विंध्यवासिनी-धामे श्रद्धालूनां भीडः, सुरक्षाव्यवस्था-निरीक्षणम्। शारदीय-नवरात्रस्य नवमी-तिथौ बुधवासरे माता-विंध्यवासिनी-धामे विशाल-संख
मेला क्षेत्र का निरीक्षण करते एडीजी पीयूष मोर्डिया


- अधिकारिभिस्समं कृतं मेला क्षेत्रस्य निरीक्षणम्

मीरजापुरम्, 1 अक्टूबरमासः (हि.स.)।

शारदीय-नवरात्र-नवमी-व्रतदिने विंध्यवासिनी-धामे श्रद्धालूनां भीडः, सुरक्षाव्यवस्था-निरीक्षणम्।

शारदीय-नवरात्रस्य नवमी-तिथौ बुधवासरे माता-विंध्यवासिनी-धामे विशाल-संख्यायां श्रद्धालूनां भीडः समागतः। अस्मिन् समये सुरक्षा-व्यवस्थां परीक्षितुं एडीजी-ज़ोन-वाराणसी श्री-पीयूष-मोर्डिया धामं प्राप्नोत्।

ते प्रथमं विधिवत् दर्शनं पूजनं च कृत्वा मातुः विंध्यवासिन्याः आशीर्वादम् अलभन्त। ततः परं एडीजी-महाभागः मेला-क्षेत्रस्य निरीक्षणं कृत्वा सुरक्षा-व्यवस्था, यातायात-व्यवस्था च सूक्ष्मतया समीक्षितवान्।

निरीक्षणे तेषां सह जिलाधिकारी पवनकुमार-गंगवारः, एसपी सिटी नितेश-सिंहः, सीओ सिटी विवेक-जावला, विंध्याचल-निरीक्षकः वेदप्रकाश-पाण्डेयः च सह अनेके पुलिस-प्रशासनिक-अधिकारी उपस्थिताः आसन्।

एडीजी-महाभागः देवालय-परिसरे, गली-चौक-घाट-प्रदेशेषु तिष्ठतां सुरक्षा-बलानां स्थितिरीक्षणं कृतवान्, पदमार्गेषु च व्यवस्थां परीक्षितवान्। सः निर्देशं दत्तवान् यत् श्रद्धालवः कतारबद्ध-रूपेण सुचारुरूपेण च दर्शनं कुर्युः, न क्वचित् अव्यवस्था वा अतीव-भीडः उत्पद्येत।

मेला-क्षेत्रे आगच्छतां गच्छतां च यात्रिकाणां मार्गेषु यातायात-व्यवस्था सुस्थितिः भवेत् इति विशेषं बलं दत्तम्।

एडीजी-मोर्डिया अवदत् यत् नवरात्रि-महोत्सवे प्रतिदिनं लाखानां श्रद्धालूनां आगमनं विंध्याचल-धामे भवति, अतः सुरक्षा, स्वच्छता, सुगम-दर्शनं च प्रशासनस्य प्राथमिकता भवेत्।

सः एण्टि-रोमियो-स्क्वाड् तथा डॉग्-स्क्वाड् इत्येतयोः तैनातीविषये अपि जानकारीम् अलभत।

निरीक्षणस्य अन्ते एडीजी-महाभागः पुलिस-बलं प्रशासनिक-अधिकारींश्च सावधानतया, सामूहिक-भावना सह कार्यं कर्तुं निर्देशं दत्तवान्, यत् माता-विंध्यवासिन्याः भक्तानां निर्बाध-सुरक्षित-दर्शनानुभवः सुनिश्चितः स्यात्।

---------------

हिन्दुस्थान समाचार