संस्कृतेः शक्तेः सत्यस्य च उत्सवो दशहरा
दशहरां (2 अक्तूबर) प्रति विशेषः - योगेश कुमार गोयल प्रतिवर्षं आश्विन–शुक्ल–दशमी तिथौ विजयादशमी महापर्वः मन्यते, यस्य अन्यनाम दशहरा अपि अस्ति। अयं वर्षे उदय–तिथ्या अनुसार दशहरा द्वितीयं अक्तूबर दिनाङ्के मन्यते। सम्पूर्णे भारतदेशे दशहरा भगवान् श्रीरा
संस्कृतेः शक्तेः सत्यस्य च उत्सवो दशहरा


दशहरां (2 अक्तूबर) प्रति विशेषः

- योगेश कुमार गोयल

प्रतिवर्षं आश्विन–शुक्ल–दशमी तिथौ विजयादशमी महापर्वः मन्यते, यस्य अन्यनाम दशहरा अपि अस्ति। अयं वर्षे उदय–तिथ्या अनुसार दशहरा द्वितीयं अक्तूबर दिनाङ्के मन्यते। सम्पूर्णे भारतदेशे दशहरा भगवान् श्रीरामः लङ्कापति–रावणस्य वधेन, यत् बुरायौ उपरि धर्म–सत्य–जय इत्यर्थे, तथा च आदि–शक्ति–दुर्गा महाबलिनः राक्षसाः महिषासुरं च चण्ड-मुण्डं च वधित्वा मन्यते।

मान्यता अस्ति यत् भगवान् श्रीरामः रावणं जेतुम् अस्मिन् दिने प्रस्थानं कृतवान्। इतिहासे बहवः उदाहरणानि सन्ति, येषु ज्ञायते हिन्दू–राजानः प्रायः अस्मिनैव दिने विजयार्थं प्रस्थानं कृत्वा। अतः अयं पर्वः विजयार्थं प्रस्थान–दिन इत्यपि कथ्यते तथा क्षत्रियाणां पर्वः अपि मन्यते। अस्मिन्नेव दिने अपराजिता–देवी पूजा अपि क्रियते।

मान्यता अस्ति यत् प्रथमं श्रीरामेण समुद्र–तटे शारदीय–नवरात्रि–पूजा आरभिता, ततः दशमे दिने लङ्का–विजयार्थं प्रस्थानं कृत्वा विजयः प्राप्यते स्म। तस्मात् दशहरा असत्ये सत्यं तथा अधर्मे धर्मं जेतुं पर्वः इति मन्यते।

“दश” तथा “हरा” इत्येते शब्दौ मिलित्वा दशहरा इति नाम रूपितम्। दश इत्यर्थः दश तथा हरा इत्यर्थः हरितुम्। अतः दशहरेः मूलार्थः – दश अवगुणान् हरितुम्। अस्मिन अवसरि स्वेयं दश अवगुणान् नश्यितुं संकल्पः गृह्यते। प्रत्येकस्य मनसि रावणरूपा बुरायः सन्ति, यासु एकस्मिनैव दिने विजयः न सम्भवति, अतः दशहरे दिने किञ्चित् अवगुणान् नश्यितुं संकल्पः उचितः।

दशहरा रामस्य रावणपराजयः इव, आसुरी–शक्तीभ्यः सात्विक–शक्ती–जयः, अन्यायपराजयः न्यायस्य, बुरायापराजयः अच्छायाः, असत्यपराजयः सत्यस्य, दानवतापराजयः मानवताया, अधर्मपराजयः धर्मस्य, पापपराजयः पुण्यस्य, घृणापराजयः प्रेमस्य च प्रतीकः इति मन्यते।

दशहरेः धार्मिक–सांस्कृतिक–महत्त्वं च बहु अस्ति। अयं पर्वः देशस्य सांस्कृतिक, ऐतिहासिक, राष्ट्रीय–एकता प्रतीकः अस्ति। अयं पर्वः रावणरूपा दुर्गुणान् नष्ट्यै, सर्व–अवगुणेषु विजयार्थं शुभकालः इति साक्षाद् सूच्यते।

दशहरेः उत्सवः नवरात्रैः सम्बन्धितः। शक्ति–उपायन–पर्वः शारदीय–नवरात्रि–प्रतिपदा आरभ्य नवमी पर्यन्तं नवधा भक्ति–सहितं मन्यते। नवरात्रिषु देवी–शक्त्या दश दिशाः प्रभाविताः भवन्ति इति विश्वासः। देवी–दुर्गायाः कृपायाः फलस्वरूपं दश दिशासु विजयः प्राप्यते, अतः नवरात्राणां अनन्तरं आगतः दशमी–दिनः विजयादशमी इत्युक्तः।

नवरात्रिषु देवी–नौ रूपाणि पूज्यन्ते। किन्तु एवम् कृत्वा मनसि धारयितव्यं यत् समाजे सर्वे नार्यः दुर्गा, सरस्वती, लक्ष्मी, पार्वती, काली स्वरूपा सन्ति। अतः पर्वस्य सार्थकता तदा एव सिद्धा, यदा समाजे देवी–स्वरूपां नार्याः उचितं मान–सम्मानं लभन्ते, गर्भे मृत्युलयनेन न हन्ते, शिक्षां लब्ध्वा अधिकारं प्राप्तुं समर्थाः भवन्ति, आर्थिक–स्वावलंबनं साध्यते, सम्मानयुक्तं जीवनं यापयन्ति।

शारदीय–नवरात्र्यः अहम–अंगः दुर्गोत्सवः प्रतिवर्षं बुरायापराजय तथा अच्छायाः जय–प्रतिष्ठां यथार्थतया प्रददाति। अयं पावन–पर्वः मानवीय–मूल्यानां संरक्षणे सर्वत्र विजयी–सन्देशं प्रददाति।

मान्यता अस्ति यत् आदि–शक्ति–दुर्गा दशहरे दिने महाबलिनः असुर–सम्राट् महिषासुरं वधितवती। महिषासुर–अत्याचारात् भू–लोक–देव–लोक त्राहि–त्राहि उन्नतम्, तदा आदि–शक्ति–मां दुर्गा नवदिनानि महिषासुरेण भयंकरं युद्धं कृतवती, दशमे दिने तं वधित्वा विजयं प्राप्यत। एतानि नवदिनानि दुर्गापूजा (नवरात्रं) तथा शक्ति–संचय प्रतीकं मन्यन्ते, दशमे दिने महिषासुर–विजयं विजयादशमी इत्युक्तम्।

श्राद्ध–समाप्ति–दिनं मृत्तिकायाम् किञ्चित् पात्रे यवरोपण परम्परा बहुत्र दृश्यते। दशहरे दिने जौ यावत् उपजीते, तानि ज्वारे इति कथ्यन्ते। पात्रं गर्भ–प्रतिमा इव मन्यते, ज्वारः संतान–प्रतीकः। दशहरे दिने कन्याः भ्रातृ–पगडी वा ज्वारं शीर्षे स्थापयन्ति, भ्राता तान् उपहारैः पूरयति।

सत्ये अर्थे पर्वस्य सार्थकता तदा एव सिद्धा, यदा आत्म–चिन्तनं कृत्वा, अन्तःस्थ रावणरूपेऽवगुणे ध्यानं केन्द्रित्य, तान् नश्यितुं प्रयत्नः क्रियते।

— लेखकः

स्वतंत्र–टिप्पणीकारः।

---------------

हिन्दुस्थान समाचार