लंदने महात्मगांधिनः प्रतिमा क्षतिग्रस्ता, अखिल भारतीय वैश्य एकता परिषद् अकरोत् निंदाम्
औरैया, 01 अक्टूबरमासः (हि. स.)।बृहत् ब्रिटेन–राजधानी लन्दनस्थिता टैविस्टॉक–स्क्वायर मध्ये महात्मा–गांधी–प्रतिमा क्षतिग्रस्तं कृत्वा आपत्तिजनकं लेखनं कृतम् इति घटना विश्वे आक्रोशं उत्पन्नं कृत्वा। अयं प्रसंगः उत्तर–प्रदेश–जिलायाः औरैया मध्ये अखिलभारती
फोटो


औरैया, 01 अक्टूबरमासः (हि. स.)।बृहत् ब्रिटेन–राजधानी लन्दनस्थिता टैविस्टॉक–स्क्वायर मध्ये महात्मा–गांधी–प्रतिमा क्षतिग्रस्तं कृत्वा आपत्तिजनकं लेखनं कृतम् इति घटना विश्वे आक्रोशं उत्पन्नं कृत्वा। अयं प्रसंगः उत्तर–प्रदेश–जिलायाः औरैया मध्ये अखिलभारतीय–वैश्य–एकता–परिषद् द्वारा गोपाल–वाटिका–आश्रमे बुधवासरे आयोजिते आवश्यक–सभा–समये घोरं निन्दितः।

जिलाप्रभारी आनन्द–नाथ–गुप्ता–एडवोकेट उक्तवान् – “अयम् अपघातः केवलं भारतवासिनां न, अपितु सम्पूर्णे विश्वे शान्ति–अहिंसा–मार्गे श्रद्धां कुर्वाणानां जनानां अपमानं अपि अस्ति। गांधी–जीवनदर्शनं समग्र–मानवतायै प्रेरणादायकं। प्रतिमायाः आघातः कपटी–कृत्यं च लज्जाजनकं च अस्ति।”

जिलाध्यक्षः विपिन–पोरवाल (बंटू) उक्तवान् – “गांधी–जी विश्वस्य शान्ति–अहिंसा–प्रतिनिधिः आसन्। प्रतिमायाः आघातः प्रत्येक सच्चानां भारतीयानां भावनायाम् आघातः अस्ति।”

जिला–महामंत्री नरेश–चन्द्र–शिवहरे ब्रिटेन–सरकार–लन्दन–प्रशासनं प्रति आवेदयन्ति – “दोषिनः शीघ्रं गृहीताः स्युः, कठोरं शासनं क्रियेत, प्रतिमा च सुरक्षितं पुनर्स्थापितां शीघ्रं कृतम्।”

साभायां राष्ट्रिय–उपाध्यक्षः रमन–पोरवाल, राष्ट्रिय–संरक्षकः शिवकुमार–पुरवार, राष्ट्रीय–कोषाध्यक्षः आशा–गुप्ता, प्रान्तीय–प्रभारी अभिषेक–गुप्ता, प्रदेश–मंत्री मनोज–कुमार–गुप्ता–अधिवक्ता, प्रान्तीय–उपाध्यक्षः विष्णु–गहोई, मण्डल–प्रभारीः विनय–पुरवार, ऑडिटरः राजीव–पोरवाल (रानू), नगर–अध्यक्षः देवमुनि–पोरवाल, नगर–महामंत्री अमित–गहोई च बहवः पदाधिकारी तथा वैश्य–समाज–जनाः उपस्थिताः।

----------------

हिन्दुस्थान समाचार