Enter your Email Address to subscribe to our newsletters
औरैया, 01 अक्टूबरमासः (हि.स.)। शारदीय नवरात्रे अन्तिमे दिने मिशन–शक्ति–अभियान–5.0 अन्तर्गतं उत्तरप्रदेशस्य जनपदे औरैया प्रेरणादायकः कार्यक्रमः जातः। स्त्रीबालिकास्वशक्तिकरणं समुत्साहयितुं सुदिति–ग्लोबल–अकादेमी–कक्षा 12 छात्रा एकदिनं पुलिस–अधीक्षक (एस.पी.) इत्येवं नियुक्ता।
पुलिस–अधीक्षक–कार्यालये सा छात्रा सम्पूर्णगं गंभीरतया कर्तव्यं पालनं कृत्वा फरियादीनां समस्याः शृणोतु। कतिपयानि विषयाणि स्थले एव समाधानं कृतम्, जटिलानि विषयाणि सम्बन्धिते अधिकारीेभ्यः त्वरितं निवारयितुं निर्देशितानि।
अस्यां प्रक्रियायां छात्रायै न केवलं समस्याणां वास्तविकता ज्ञातुम् अवसरः प्राप्तः, किन्तु निर्णय–कर्तुं नेतृत्वं च अनुभवितम्। सा पुलिस–अधीक्षकस्य दैनन्दिन–कार्यप्रणालिका, प्रशासनिक–कर्तव्याणि च जनसंपर्कस्य महत्त्वं समीपतः अवगतम्। कार्यक्रमे ताम् उक्तम् यत् पुलिस–अधीक्षकस्य दायित्वं केवलं नियम–व्यवस्था स्थापयितुं न, अपि तु जनस्य समस्याः शृणोति त्वरितं न्यायं च प्रदत्तुं च अस्ति।
अधिकारिणः उक्तवन्तः – “अस्य अनोखे प्रयासात् छात्राणामध्ये आत्मविश्वासः वर्धिष्यति, यस्मात् ते भविष्ये समाजस्य कर्तव्यं ज्ञात्वा अग्रे गमिष्यन्ति।”
मिशन–शक्ति–अभियान–5.0 मुख्य–उद्देश्यं स्त्रीबालिकासु सुरक्षा, सम्मान, समान–अवसरं च प्रदातुम् अस्ति। कार्यक्रमस्य समापनं छात्रायाः अनुभववर्णनेन अभवत्। सा उक्तवती – “एषः मम जीवने अविस्मरणीयः क्षणः, यः नेतृत्वस्य दायित्वं महत्वं मां अवगाहयति।”
------------------
हिन्दुस्थान समाचार