Enter your Email Address to subscribe to our newsletters
शिमला, 01 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षः जगतप्रकाश-नड्डा इत्यनेन हिमाचलप्रदेशस्य कांग्रेस-सर्वकारं प्रति आक्रमणं कृतम्। सः अवदत् यत् – यदा सर्वत्र देशे नवरात्र-दशहरयोः पावनयोः पर्वयोः श्रद्धा-उल्लासयुतः वातावरणः वर्तते, प्रधान-मन्त्रिणः नरेन्द्र-मोदी-प्रेरणया च सर्वत्र देशे “जीएसटी- बचत-उत्सवः” आचर्यते। अस्य उत्सवस्य अन्तर्गतं सामान्य-जनानाम् आवश्यक- वस्तुषु जीएसटी-करस्य मूल्याः न्यूनाः कृता, येन प्रत्यक्षं लाभं जनतायाः प्राप्तम्।
नड्डेन बुधवार-दिने दत्ते वक्तव्ये उक्तम् – विशेषतः प्राकृतिक-आपदाभिः पीड्यमानस्य हिमाचलप्रदेशस्य कृते केन्द्र-सर्वकारेण सुख-स्वरूपं वज्रचूर्ण-उत्पादने जीएसटी २८ प्रतिशतात् १८ प्रतिशतं न्यूनं कृतम्। तेन प्रति-पुट-वज्रचूर्ण-मूल्ये प्रायेण ३० रूप्यकाणां ह्रासः जातः। किन्तु कांग्रेस-सर्वकारः एतस्य लाभं जनतायै न दत्तवती, अपि तु “एण्टी-डम्पिङ्-ड्यूटी” इति नाम्ना प्रति-पुट-वज्रचूर्ण १६ रूप्यकाणि अधिभारकरं ग्रहणं प्रारब्धवती।
तेन आरोपितम् – यदा प्रदेशः आपदा-आर्थिक-क्लेशयोः कालेन याति, तदा कांग्रेस-सर्वकारा जनतायै उपशमं न दत्तवती, केवलं स्व-कोषं पूरयितुं प्रवृत्ता। एषः व्यवहारः असंवेदनशीलः अमानुषश्च। दुर्भाग्यं यत्, यः वज्रचूर्ण हिमाचल-प्रदेशे एव उत्पाद्यते, सः अन्येषु पार्श्व-राज्येषु सुलभ-मूल्येन विक्रियते, किन्तु हिमाचले महत्-मूल्येन विक्रयते।
तत्सहितं तेन राज्य-सर्वकारं प्रति आरोपितम् – जल-लेख्यम् (पानी-बिल्), मुद्रांक-शुल्कः (स्टाम्प-ड्यूटी), ग्रामीण-जल-आपूर्ति-शुल्कः, विद्युत्- दराश्च मनमानीया वर्धिताः। एषः व्यवहारः स्पष्टं जनविरोधीः अस्ति। कांग्रेस-सर्वकारा मिथ्या-प्रत्ययैः, प्रत्याभूति-नामभिः च प्रदेशस्य आर्थिक-स्थितिं दीनां कृतवती।
नड्डेन विश्वासः व्यक्तः यत् – जनता समये आगते अस्याः सर्वकाराय उचितं प्रत्युत्तरं दास्यति। प्रधान-मन्त्री मोदी हिमाचलप्रदेशस्य जनान् प्रति उपशमं दातुम् इच्छन्ति, किन्तु राज्य-सर्वकारा केन्द्रस्य राहत-योजनाः जनतायाः प्राप्तिं प्रतिषेधयति।
हिन्दुस्थान समाचार / अंशु गुप्ता