भारतीयजनतादलस्य अल्पसंख्यक-मोर्चेन संघ- संस्थापकं हेडगेवारं भारतरत्नेन सम्मानयितुं याचिता
नवदेहली, 1 अक्टूबरमासः (हि.स.)। भारतीय-जनता-पक्ष (भा.ज.पा.) अल्पसंख्यक-मोर्चायाः राष्ट्रीयाध्यक्षः जमाल् सिद्दिकी इत्यनेन राष्ट्रीय-स्वयंसेवक-संघस्य संस्थापकं डॉ. केशवबलिरामहेडगेवारं भारतरत्न-सम्मानं प्रदातुं प्रार्थितम्। अस्मिन् सम्बन्धे मोर्चेन राष
राष्ट्रपति को लिखी गई चिट्ठी की कॉपी


नवदेहली, 1 अक्टूबरमासः (हि.स.)। भारतीय-जनता-पक्ष (भा.ज.पा.) अल्पसंख्यक-मोर्चायाः राष्ट्रीयाध्यक्षः जमाल् सिद्दिकी इत्यनेन राष्ट्रीय-स्वयंसेवक-संघस्य संस्थापकं डॉ. केशवबलिरामहेडगेवारं भारतरत्न-सम्मानं प्रदातुं प्रार्थितम्। अस्मिन् सम्बन्धे मोर्चेन राष्ट्रपतये द्रौपदी-मुर्मु इत्यस्यै पत्रं लिखितम्।

सिद्दिकी इत्यनेन पत्रे लिखितम् – भारतस्य महाः स्वाधीनता-सेनानी, राष्ट्र-निर्माणस्य प्रणेता च डॉ. केशव-बलिराम-हेडगेवार इत्यस्मै मरणोत्तरकालं भारतस्य सर्वोच्चं नागरि‍क-सम्मानं भारतरत्नं प्रदेयम्। एषा याचना केवलं तस्य अतुलनीय-योगदानस्य सम्मानाय न आवश्यकं, अपि तु युवा-पीढिं प्रति राष्ट्रवादस्य प्रेरणार्थमपि अनिवार्या।

ते अवदन् यत् – डॉ. हेडगेवारस्य जन्म १ अप्रैल् १८८९ तमे वर्षे नागपुरे ब्राह्मण-कुले जातः। बाल्यकालात् एव सः देशभक्तः आसीत्। विद्यालय-काले वन्दे मातरम् इति घोषं कृत्वा ब्रिटिश-शासनस्य विरुद्धं विद्रोहं कृतवान्, स्वाधीनतायाः स्वरं उच्चीकृतवान् च। कलकत्तायां चिकित्साशिक्षण-काले सः अनुशीलन-समित्याः सदस्यः जातः, यत्र सः बंकिम-चन्द्र-चटर्जी, विनायक-दामोदर-सावरकर-प्रभृतिभिः विचारकैः प्रेरितः। १९२१ तमे वर्षे कटोल-भारतवाडा-प्रदेशयोः दत्तेषु भाषणेषु कारणेन ब्रिटिश-सर्वकारेण तं राजद्रोह-दोषेण ग्रहणं कृतम्, एक-वर्षीय-कारागारदण्डश्च प्रदत्तः। एवं १९३० तमे वर्षे जंगल-सत्याग्रह-सन्दर्भे अपि नवमास-पर्यन्तं कारावासः अभवत्, तथापि तस्य दृढता अचलिता आसीत्। सः १९२५ तमे वर्षे नागपुरे संघस्य स्थापना अकरोत्, यः अद्य भारतस्य महत्तमः सांस्कृतिकः सामाजिकश्च संगठनः अस्ति। डॉ. हेडगेवारस्य निधनं २१ जून् १९४० तमे अभवत्, तथापि तस्य विचारः, संगठनं च अद्यापि भारतस्य नीवं दृढयति।

ते उक्तवन्तः – डॉ. हेडगेवारस्य योगदानं दृष्ट्वा तस्मै भारतरत्नं प्रदातुं अतीव उचितं स्यात्। एषः सम्मानः केवलं तस्य व्यक्तिगत-बलिदानस्य मान्यतां दास्यति न, अपि तु ये स्वयंसेवकाः गुप्ततया राष्ट्रसेवायां निरता वर्तन्ते, तेषां च उत्साहवर्धनं करिष्यति। वर्तमान-परिप्रेक्ष्ये यदा राष्ट्रवादस्य सांस्कृतिक-एकतायाश्च आवश्यकता अस्ति, तदा एषः निर्णयः प्रेरणादायकः सिद्धः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता