नवरात्रे दुर्गा पाण्डलेषु धुनुची नृत्यस्यास्ति विशेषः महिमा
रायगढ़म्, 1 अक्टूबरमासः (हि.स.)।नवरात्रौ दुर्गापूजायाम् बङ्गालीसमाजस्य धुनुचीनृत्यं पूजा-पद्धत्याः मुख्याकर्षणं भवति, यत् देव्या दुर्गायाः भक्तिं च शक्तिं च प्रतीकं करोति। अस्मिन पारंपरिके नृत्ये भक्ताः हस्तयोः धुनुचि इति जलन्तं धूपदं धारयित्वा पारंपर
धुनुची नृत्य


रायगढ़म्, 1 अक्टूबरमासः (हि.स.)।नवरात्रौ दुर्गापूजायाम् बङ्गालीसमाजस्य धुनुचीनृत्यं पूजा-पद्धत्याः मुख्याकर्षणं भवति, यत् देव्या दुर्गायाः भक्तिं च शक्तिं च प्रतीकं करोति। अस्मिन पारंपरिके नृत्ये भक्ताः हस्तयोः धुनुचि इति जलन्तं धूपदं धारयित्वा पारंपरिके ढाकवादनेन पूर्णेन ऊर्जा-सहितं नृत्यन्ति। एतत् नृत्यं न केवलं बङ्गाली-संस्कृतेः महत्वपूर्णं अङ्गं अस्ति, किन्तु देव्या मातरः आराध्य तां प्रसन्नं कर्तुं उपायमपि मन्यते। एषः नृत्यः देव्या दुर्गायाः महिषासुरविजयस्य उत्सवमनयति।

रायगढे बङ्गालीसमाजेन आचर्यते नवरात्रि-दुर्गापूजायाम् एषः नृत्यः सर्वेषां आकर्षणकेंद्रं भवति। धुनुचीनृत्यं मुख्यतया भक्तैः, विशेषतया बङ्गाली-हिंदुभिः, कृतं भवति। एषः नृत्यः देव्या दुर्गायाः महिषासुरविजयस्य जश्नरूपेण आयोज्यते, यस्मिन् विजयः च सशक्तीकरणस्य विषयाः च संलग्नाः सन्ति।

धुनुचीनृत्यं दुर्गापूजायाः गहनसम्बन्धं भवति तथा पारंपरिकरूपेण महिलाभिः कृतं भवति। एषः नृत्यः साधारणतया दुर्गापूजायाः अन्तिमदिने, विशेषतया अष्टमी-दशमी मध्ये, सम्पन्नः भवति। नृत्ये पुरुषाः महिलाः च सामान्यतः पारंपरिकं बङ्गाली-परिधानं धारयन्ति। महिलासु पारंपरिकं नृत्य-पोषाकं गार्दसाड़ी, यत् पूजा-पवित्रसमारोहेषु धार्यते। पुरुषेषु धोती-कुर्ता, यः श्वेतः वा वर्णयुक्तः भवति।

धुनुचीनृत्यं मुख्यतया वाद्ययन्त्रैः प्रस्तुते, गीतस्य आवश्यकतां विना। मुख्यं वाद्ययंत्रं ढाकः, पारंपरिकं बङ्गाली-वाद्ययंत्रं अस्ति। अतिरिक्तं कंसोरः घंटा च बज्यते, ये उग्रं तथा गम्भीरं ध्वनिं उत्पादनं कुर्वन्ति। नर्तकाः अस्मिन तीव्रध्वन्याः लयायां नृत्यन्ति।

रायगढे मिलनीक्लब-कालीबाड़ी तथा रेलवे-स्टेशन-कालीमन्दिरे प्रतिवर्षं आयोज्यते नवरात्रि-दुर्गापूजा, यत्र बङ्गालीपूजायाः एषा संस्कृति दृश्यते। धुनुचीनृत्यं नवरात्रिषु जनानां आकर्षणकेंद्रं अपि भवति। स्टेशन-कलोनीमध्ये दक्षिणपूर्व-मध्य-रेल्वे-कर्मचारिणां दुर्गापूजा-पांडाले, यदा श्रीमती शोमा दासः उभयहस्तयोः धुनुचि धार्य, आस्थाया ऊर्जा-सहितं ढाक-तालपरि अद्भुतं धुनुचीनृत्यं अकरोत्, दर्शकाः तस्य नृत्यं एकैकं दृश्यमानं निरन्तरं निरीक्षन्ति स्म।

हिन्दुस्थान समाचार