बरेली शरीफ़: आला हज़रत परिवारस्य आरोपः– “मुसलमानेभ्यः दीयते सामूहिकदंडः”
बरेली, 1 अक्टूबरमासः (हि.स.) ।बरेली-शरीफ़-स्थितं ख़ानदान्-ए-आला-हज़रतम् इत्यस्य परिवारसम्बद्धाः व्यक्तयः हालप्रसक्तवादस्य अनन्तरं प्रवृत्तायाः पुलिस-कार्यवायाः विषये मंगलवासरस्य रात्रौ संयुक्तं प्रेस-वक्तव्यं प्रकाशितवन्तः, यस्मिन् गम्भीराः आरोपाः कृ
संयुक्त प्रेस बयान जारी करते आला हज़रत खानदान के सदस्य।


संयुक्त प्रेस बयान जारी करते आला हज़रत खानदान के सदस्य।


बरेली, 1 अक्टूबरमासः (हि.स.) ।बरेली-शरीफ़-स्थितं ख़ानदान्-ए-आला-हज़रतम् इत्यस्य परिवारसम्बद्धाः व्यक्तयः हालप्रसक्तवादस्य अनन्तरं प्रवृत्तायाः पुलिस-कार्यवायाः विषये मंगलवासरस्य रात्रौ संयुक्तं प्रेस-वक्तव्यं प्रकाशितवन्तः, यस्मिन् गम्भीराः आरोपाः कृताः। वक्तव्यमध्ये उक्तम्—“बरेली-नगरस्थेभ्यः मुस्लिमजनतेभ्यः केवलं मुसलमानत्वकारणेन सामूहिकदण्डः (collective punishment) दत्तः।” पुलिस् निर्दोषानपि व्यक्तीन् तमञ्चः, पेट्रोल्-बम्बः, तीक्ष्णाम्ल-पात्रम् इत्यादिभिः आक्रमणं कृतवन्त इति मिथ्या-दोषेण ग्रहीत्वा कारागारं नयति।

ख़ानदानस्य वक्तव्ये इन्दिरा-मार्केट्-प्रदेशे व्यापृतं चित्रीकृतं दृष्यं निर्दिष्टम्, यस्मिन् दृश्ये काचिद् इमारतः छततः कतिचन अराजकतत्त्वानि पुलिसं मुसलमानांश्च उपरि अश्मवर्षं कुर्वन्तः दृश्यन्ते स्म। वक्तव्यमध्ये आरोपः—“एषा वातावरण-विघटनस्य साज़िश् आसीत्,” इति, किन्तु अस्यां दिशायां पुलिसेन कोऽपि उपक्रमः न क्रियते इति।

संयुक्तवक्तव्ये अपि उक्तम्—“अनवरतं निर्दोषा मुसलमानाः ग्रहीत्वा थानेषु भीषणरूपेण ताड्यन्ते। कतिचन यौवनाः रक्तरक्तदशायाम् आहत्यापि माध्यमानाम् अग्रे परेड् कृताः, तेषां भोजन-जलापि न प्रदत्तम्।” आरोपः—“पुलिसेन नगरस्य सर्वत्र मुस्लिम-परिवाराणां गृहेषु बुलडोज़रः स्थाप्यते स्म, अवैधतया ध्वंसः अपि क्रियते स्म। दबिश्-काले स्त्रीषु बालकेषु च मारण-पीडनं अपि जातम्।”ख़ानदानः अवदत्—“मस्जिदेषु दबिश् कृत्वा इमामाः मुअज़्ज़िनाः च त्रास्यन्ते स्म, यस्य परिणामः जातः यत् कतिपयत्र स्थलेषु प्रार्थनाऽपि न जातुम् अशक्यत। एषः संविधानाधिकाराणाम् उग्रः उल्लङ्घनः।”

वक्तव्यमध्ये संचेतना दत्ता—“यदि निर्दोषाणां ग्रहणं, मिथ्याप्रकरणानि, बुलडोज़र-कार्रवाया च तत्क्षणं न निवार्यन्ते, तर्हि ख़ानदान्-ए-आला-हज़रत् कठोरं निर्णयं कर्तुं बाध्यं भविष्यति।” अस्मिन् वक्तव्ये ख़ानदानस्य अनेकसदस्याः हस्ताक्षरं कृतवन्तः, च उक्तवन्तः—“पुलिसदलस्य अत्याचारैः केवलं बरेली-शरीफ़े न, अपि तु राष्ट्रे जगति च सर्वत्र सुन्नी-मुस्लिमानाम् अन्तः गम्भीरा व्याकुलता जायते।

हिन्दुस्थान समाचार