Enter your Email Address to subscribe to our newsletters
एनसीआरबीप्रतिवेदनम्: उत्तर प्रदेशे महिलानां विरुद्धं अपराधप्रतिशतं राष्ट्रियस्तरेण 11मितं न्यूनम्- महिलानां सुरक्षा जाता उत्तमा, देशे अधुना 17तमे स्थाने उत्तरप्रदेशः
लखनऊ, 1 अक्टूबरमासः (हि.स.)।यूपी-प्रदेशे स्त्रीणां सुरक्षा एवम् अपराधनियन्त्रणम् । मुख्यमंत्रिणो योगिनः आदित्यनाथस्य स्त्रीणां प्रति अपराधेषु शून्य-क्षमाशीलता (जीरो टॉलरेंस) नीति तथा मिशन-शक्ति अभियानेन उत्तरप्रदेशः स्त्रीणां सुरक्षा-विषये राष्ट्रस्तरे श्रेष्ठं स्थानं प्राप्यति।
राष्ट्रिय अपराध अभिलेखालयस्य (एनसीआरबी) क्राइम इन इंडिया २०२३ प्रतिवेदनं योगी-सरकारस्य उत्तमा विधि-व्यवस्था तथा स्त्री-सुरक्षायाः सकारात्मक छायां दर्शयति। प्रतिवेदनानुसारं प्रदेशे स्त्रीणां प्रति अपराध-दरः राष्ट्रीय-औसततः न्यूनः आसीत्।
वर्षे २०२३ मध्ये स्त्री-संबद्धानि ६६,३८१ प्रकरणानि अभिलेखितानि, किन्तु प्रति लक्ष स्त्री-जनसंख्यायाः अपराध-दरः केवलं ५८.६ आसीत्, या राष्ट्रीय औसत ६६.२ तः लगभग ११ प्रतिशतं न्यूनम्। अस्य आधारात् उत्तरप्रदेशः स्त्रीणां प्रति अपराध-दरे राष्ट्रे १७वें स्थानं प्राप्तवान्।
प्रदेशे विभिन्न-श्रेणिषु स्त्रीणां प्रति अपराधनियन्त्रणे अपि उत्तरप्रदेशः राष्ट्रिय-स्तरे उत्कृष्टं प्रदर्शनं कृतवान्। प्रतिवेदनानुसारं, स्त्री-सम्मान-भङ्ग (शील-भङ्ग) सम्बन्धिनि प्रकरणानि अपि प्रदेशे राष्ट्रीय-औसततः श्रेष्ठ-स्थितौ आसीत्। राष्ट्रे तेषां प्रकरणानां संख्या ८३,८९१ आसीत् तथा अपराध-दरः १२.४ आसीत्, किन्तु उत्तरप्रदेशे केवलं ९,४५३ प्रकरणानि अभिलेखितानि तथा अपराध-दरः ८.३ आसीत्। अस्य श्रेणौ प्रदेशः १९वें स्थाने स्थितः।
दुष्कर्मे (IPC ३७६) अपि उत्तरप्रदेशस्य स्थिति संतोषजनक आसीत्। राष्ट्रे तादृशानि २९,६७० प्रकरणानि अभिलेखितानि तथा अपराध-दरः ४.४ आसीत्, उत्तरप्रदेशे ३,५१६ प्रकरणानि अभिलेखितानि तथा अपराध-दरः ३.१ आसीत्। अस्य आधारात् प्रदेशः २२वें स्थाने आसीत्, यः राष्ट्रीय औसततः न्यूनम्।
बालानां यौन-शोषण (POCSO Act) सम्बन्धिनि प्रकरणानि अपि प्रदेशे न्यूनतया दृष्टानि। राष्ट्रे तेषां प्रकरणानां संख्या ६७,६९४ आसीत् तथा अपराध-दरः १५.२ आसीत्, उत्तरप्रदेशे ८,७०६ प्रकरणानि अभिलेखितानि तथा अपराध-दरः १०.२ आसीत्। अस्य श्रेणौ प्रदेशः २४वें स्थाने स्थितः, यः राष्ट्रीय औसततः बहु न्यूनः।
सर्वमिलित्वा दृष्टं चेत् स्त्रीणां प्रति अपराध-दरः उत्तरप्रदेशे ५८.६ आसीत्, यदा राष्ट्रे औसत ६६.२ आसीत्। अस्य आधारात् प्रदेशः कतिपय महान्तः राज्येभ्यः श्रेष्ठ-स्थितौ अस्ति।
स्त्री-अपकृत्य-दरे न्यूनता केवलं पुलिस-क्रियाशीलतायाः फलम् एव न, किन्तु स्त्रीणां अधिक-शिकायत् दत्तु प्रवृत्तिः तथा त्वरित-न्यायिक-कार्यान्वयनं अपि फलस्वरूपम्। मुख्यमंत्री योगी आदित्यनाथस्य नेतृत्वे मिशन-शक्ति अभियानः स्त्रीषु आत्मविश्वासं उत्पन्नम् कुरु, येन ते स्वअधिकाराणां रक्षणाय निर्भयतया आगच्छन्ति। गृह-हिंसा, दहेज-उत्पीड़न तथा छेड़छाड़ इत्यादिषु प्रकरणेषु त्वरित-कार्यान्वयनेन न्यायः सुनिश्चितः।
---
हिन्दुस्थान समाचार